________________
आगम
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७५६]
(०३)
प्रत
सूत्रांक
[७५४-७५६]
&+++S+GR5RCASSES
देव्या अतिमुक्तको नाम पुत्रः षड्वार्षिको गौतमं गोचरगतं दृष्ट्वा एवमवादीत्-के यूयं किं वा अटथ!, ततो गौतमोवादीत्-श्रमणा वयं भिक्षार्थं च पर्यटामः, तर्हि भदन्तागच्छत तुभ्यं भिक्षां दापयामीति भणित्वा अङ्गुल्या भगवन्तं गृहीत्वा स्वगृहमानैषीत्, ततः श्रीदेवी हृष्टा भगवन्तं प्रतिलम्भयामास, अतिमुक्तकः पुनरवोचत्-यूयं क सथ', भगवानुवाच-भद्र! मम धर्माचार्याः श्रीवर्द्धमानस्वामिन उद्याने वसति तत्र वयं परिवसामा, भदन्त ! आगच्छाम्यह भवद्भिः सार्धं भगवतो महावीरस्य पादान् वन्दितुं', गौतमोऽवादीत्-यथासुखं देवानां प्रिय!, ततो गौतमेन सहागत्यातिमुक्तकः कुमारो भगवन्तं वन्दते, स धर्मं श्रुत्वा प्रतिबुद्धो गृहमागत्य पितरावब्रवीत् यथा संसारान्निधिण्णोऽहं || अनजामीत्यनुजानीतं मां युवा, तावूचतुः-बाल! त्वं किं जानासि', ततोऽतिमुक्तकोऽवादीत्-हे अम्बतात! थदेवाह । जानामि तदेव न जानामि, यदेव न जानामि तदेव जानामि, ततस्तो तमवादिष्टां-कथमेतत् १, सोऽब्रवीत्-अम्बतात! जानाम्वहं यदुत-जातेनावश्यं मर्त्तव्यं, न जानामि तु कदा वा कस्मिन् वा कथं वा कियश्चिराद्वा, तथा न जानामि कैः कर्मभिर्निरयादिषु जीवा उत्पद्यन्ते एतत्पुनर्जानामि यथा स्वयंकृतैः कर्मभिरिति, तदेवं मातापितरौ प्रतिबोध्य प्रवनाज तपः कृत्वा च सिद्ध इति, इह त्वयमनुत्तरोपपातिकेषु दशमाध्ययनतयोक्तस्तदपर एवायं भविष्यतीति, 'दस आहियसि दशाध्ययनान्याख्यातानीत्यर्थः ॥ आचारदशानामध्ययनविभागमाह-आयारे'त्यादि, असमाधिः-ज्ञाना-M दिभावप्रतिषेधोऽप्रशस्तो भाव इत्यर्थः तस्य स्थानानि-पदानि असमाधिस्थानानि चैरासेवितैरात्मपरोभयानामिह परत्र चोभयत्र वा असमाधिरुत्सद्यते तानीति भावः, तानि च विंशतिः द्रुतचारित्वादीनि तत एवावगम्यानीति, सत्यतिपादकम
गाथा:
दीप अनुक्रम [९६६
5
-९७६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~4544