________________
आगम
(०३)
प्रत
सूत्रांक
[७५४-७५६]
+
गाथा:
दीप
अनुक्रम
[९६६
-९७६]
श्रीस्थाना
असूत्रवृत्तिः
॥ ५१० ॥
Educato
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [७५६]
स्थान [१०],
उद्देशक [-],
वर्द्धमानखामिसमीपे च प्रवत्राज, विकृष्टतपसा क्षीणदेहः शिलातले पादपोपगमन विधिनाऽनुत्तरसुरेश्वनवानिति सोऽयमिह सम्भाव्यते, केवलमनुत्तरोपपातिका नाधीत इति, 'तेतलीतिय'त्ति तेतलिसुत इति यो ज्ञाताध्ययनेषु श्रूयते स नायं तस्य सिद्धिगमनश्रवणात्, तथा दशार्णभद्रो दशार्णपुरनगरवासी विश्वंभराविभुः यो भगवन्तं महावीरं दशार्णकूटनगरनिकटसमवस्तमुद्यानपालवचनादुपलभ्य यथा न केनापि वन्दितो भगवांस्तथा मया वन्दनीय इति राज्यसम्पदवलेपाद्भचितश्च चिन्तयामास ततः प्रातः सविशेषकृतस्नान विलेपनाभरणादिविभूषः प्रकल्पितप्रधानद्विपपतिपृष्ठाधिरूढो वल्गनादिविविधक्रियाकारिसदर्पसच्चतुरङ्गसैन्यसमन्वितः पुष्पमाणवसमुद्धुष्यमाणाननितगुणगणः सामन्तामात्यमन्त्रिराजदौवारिक दूतादिपरिवृतः सान्तःपुरपौरजनपरिगत आनन्दमयमिव सम्पादयम् मही| मण्डलमाखण्डल इवामरावत्या नगरान्निर्जगाम निर्गत्य च समवसरणमभिगम्य यथाविधि भगवन्तं भव्यजनमलिनवनविबोधनाभिनवभानुमन्तं महावीरं वन्दित्वोपविवेश, अवगतदशार्णभद्रभूपाभिप्रायं च तन्मानविनोदनोचतं कृताटमुखे प्रतिमुखं विहिताष्टदन्ते प्रतिदन्तं कृताष्टपुष्करिणीके प्रतिपुष्करिणि निरूपिताष्टपुष्करे प्रतिपुष्करं विरचिताष्टदले प्रतिदलं विरचितद्वात्रिंशद्बद्धनाटके वारणेन्द्रे समारूढं स्वश्रिया निखिलं गगनमण्डलमारपूरयन्तममरपतिमवलोक्य कुतोऽस्मादृशामीदृशी विभूतिः कृतोऽनेन निरवद्यो धर्म इति ततोऽहमपि तं करोमीति विभाव्य प्रवमाज, जितोऽहमधुना त्वयेति भणित्वा यमिन्द्रः प्रणिपपातेति सोऽयं दशार्णभद्रः सम्भाव्यते परमनुत्तरोपपातिकाने नाधीतः, कचित्सिद्धश्च श्रूयत इति, तथा अतिमुक्तः एवं श्रूयते अन्तकृद्दशाङ्गे -पोलासपुरे नगरे विजयस्य राज्ञः श्रीमान्या
Far Far & Private
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ]
अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~ 453~
१० स्थाना. उद्देशः ३ छद्मस्थेतराज्ञेयज्ञे
याः कर्म
विपाकदशाद्याः
सू० ७५५७५६
॥ ५१० ॥
anthray.org
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः