________________
आगम
(०३)
प्रत
सूत्रांक
[७५४-७५६]
+
गाथा:
दीप
अनुक्रम
[९६६
-९७६]
श्रीस्थाना
ङ्गसूत्रवृतिः
॥ ५०९ ॥
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [७५६ ]
स्थान [१०],
उद्देशक [-],
वासिनत्रयोदशभार्यापतेरुपासकप्रतिमा कृतम तेरुत्यन्नावधिसंजाताधिगते रेवत्यभिधानस्वभार्याकृतानुकू लोपसर्गाचलमतेः संलेखना जातदिविगतेर्वतव्यतानिबद्धं महाशतक इति ८, 'नंदिणीपिय'त्ति नन्दिनीपितॄनामकस्य श्रावस्तीवास्तव्यस्य भगवता बोधितस्य संलेखनादिगतस्य वक्तव्यतानिबन्धनान्नंदिनी पितृनामकमिति ९, 'सालइयापिय'त्ति सालहकापितृनाम्नः श्रावस्तीनिवासिनो गृहमेधिनो भगवतो बोधिलाभिनोऽनन्तरं तथैव सौधर्म्मगामिनो वक्तव्यतानिबद्धं सालेपिकापितृनामकं दशममिति १० । दशाप्यमी विंशतिवर्षपर्यायाः सौधर्मे गताश्चतुः पत्योपमस्थितयो देवा जाता महाविदेहे च सेत्स्यन्तीति ॥ अथान्तकृद्दशानामध्ययन विवरणमाह- 'अंतगडे 'त्यादि, इह चाष्टौ वर्गास्तत्र प्रथमवर्गे दशाध्ययनानि तानि चामूनि - 'नमीत्यादि सार्द्ध रूपकम् एतानि च नमीत्यादिकान्यन्त कृत्साधुनामानि अन्तकृदशा| प्रथमवर्गेऽध्ययनसङ्ग्रहे नोपलभ्यन्ते यतस्तत्राभिधीयते " गोयम १ समुह २ सागर ३ गंभीरे ४ चेव होइ थिमिए ५ य । अयले ६ कंपिले ७ खलु अक्खोभ ८ पसेणई ९ विण्हू १० ॥ १ ॥” इति [ गौतमः १ समुद्रः २ सागरः ३ गंभीरः ४ चैव भवति स्तिमितश्च ५ अचलः ६ कांपील्यः ७ अक्षोभ्यः ८ प्रसेनजित् ९ विष्णुः १० ॥ १ ॥ ] ततो वाचनान्तरापेक्षाणीमानीति सम्भावयामः, न च जन्मान्तरनामापेक्षयैतानि भविष्यन्तीति वाच्यं, जन्मान्तराणां तत्रानभिधीयमानत्वादिति ॥ अधुनानुत्तरोपपातिकदशानामध्ययनविभागमाह - 'अणुप्तरो' इत्यादि, इह च त्रयो वर्गास्तत्र तृतीयवर्गे दृश्यमानाध्ययनैः कैश्चित् सह साम्यमस्ति न सर्वैः, यत इहोकम् -- 'इसिदासे' त्यादि, तत्र तु दृश्यते--" धन्ने य सुनक्खते, इसिदासे य आहिए। पेलए रामपुत्ते य, चंदिमा पोट्टिके इय ॥ १ ॥ पेढालपुत्ते अणगारे, अणगारे पोट्टिले इय। विहले दसमे बुत्ते,
Education Intamation
Far Far & Private On
१० स्थाना.
उद्देशः ३ छद्मस्त
राज्ञेयज्ञे
याः कर्मविपाकद
शाद्याः सू० ७५५७५६
~451~
॥ ५०९ ॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते