________________
आगम
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७५६]
(०३)
प्रत
सूत्रांक
[७५४-७५६]
35555
ननगरवासी महर्द्धिको गृहपतिर्महावीरेण घोधित एकादशोपासकप्रतिमाः कृत्वोखन्नावधिज्ञानो मासिक्या संलेखनया 31 सौधर्मभगमदितिवक्तव्यताप्रतिबद्धं प्रथममध्ययनं आनन्द एवोच्यत इति १, 'कामदेवेति कामदेवश्चम्पामगरीवास्तव्यस्तथैव प्रतिबुद्धः परीक्षाकारिदेवकृतोपसर्गाविचलितप्रतिज्ञस्तधैव दिवमगमदित्येवमर्थ द्वितीयं कामदेव इति २,'गाहावह घूलणीपियत्ति चुलनीपितॄनाम्ना गृहपतिर्वाणारसीनिवासी तथैव प्रतिबुद्धः प्रतिपन्नप्रतिमो विमर्शकदेवेन मा-13 तरं त्रिखण्डीक्रियमाणां दृष्ट्वा क्षुभितश्चलितप्रतिज्ञो देवनिग्रहार्थमुद्दधाव पुनः कृतालोचनस्तथैव दिवं गत इतिवक्तव्यताप्रतिबुद्धं चुलनीपितेत्युच्यते ३, 'सुरादेवेति सुरादेवो गृहपतिर्वाराणसीनिवासी परीक्षकदेवस्य पोडश रोगातकान् भवतः शरीरे समकमुपनयामि यदि धर्म न त्यजसीतिवचनमुपश्रुत्य चलितप्रतिज्ञः पुनरालोचितप्रतिक्रान्तस्तथैव दिवं गत इतिवक्तव्यताभिधायक सुरादेव इति ४, 'चुल्लसयए'त्ति महाशतकापेक्षया लघुः शतकः चुलशतका, स चाल-18 म्भिकानगरवासी देवेनोपसर्गकारिणा द्रव्यमपहियमाणमुपलभ्य चलितप्रतिज्ञः पुनर्निरतिचारः सन् दिवमगमद् यथा तथा यत्राभिधीयते तचुलशतक इति ५, 'गाहावइ कुंडकोलिए'ति कुंडकोलिको गृहपतिः काम्पील्यवासी धर्म-18 ध्यानस्थो यथा देवस्य गोशालकमतमुद्राहयत उत्तरं ददौ दिवं च ययौ तथा यत्र अभिधीयते तत्तथेति ६, 'सद्दाल-14 पुत्तेत्ति सहालपुत्रः पोलासपुरवासी कुम्भकारजातीयो गोशालकोपासको भगवता बोधितः पुनः स्वमतमाहणोद्यतेन गोशालकेनाक्षोभितान्तःकरणः प्रतिपन्नप्रतिमश्च परीक्षकदेवेन भार्यामारणदर्शनतो भनप्रतिज्ञा पुनरपि कृतालोच-18 नस्तथैव दिवं गत इतिवकव्यताप्रतिवद्धं सद्दालपुत्र इति ७,'महासयए'त्ति महाशतकनानो गृहपते राजगृहनगरनि
गाथा:
दीप अनुक्रम [९६६
45
-९७६]
SamEascatendians
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~450~