________________
आगम
(०३)
प्रत
सूत्रांक
[७५४
-७५६]
+
गाथा:
दीप अनुक्रम
[९६६
-९७६]
श्रीस्थाना
ङ्गसूत्रवृतिः
॥ ५०८ ॥
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [७५६ ]
स्थान [१०],
उद्देशक [-],
आसीत् मांसप्रियो मांसोपदेष्टश चेतिकृत्वा नरकं गतवानित्यष्टमं ८, 'सहसुद्दाहेति सहसा अकस्मादुद्दाहः प्रकृष्टो दाहः सहसोद्दाहः सहस्राणां वा लोकस्योद्दाहः सहस्रोद्दाहः, 'आमलए'त्ति रश्रुतेर्लश्रुतिरित्यामरकः - सामस्त्येन मारिः, एवमर्थप्रतिवद्धं नवमं तत्र किल सुप्रतिष्ठे नगरे सिंहसेनो राजा श्यामाभिधान देव्यामनुरक्तस्तद्वचनादेवै कोनानि पश्च शतानि देवीनां तां मिमारयिपूणि ज्ञात्वा कुपितः सम् तम्मादणामेकोनपञ्च शतान्युपनिमन्य महत्यगारे आवासं दत्त्वा भक्तादिभिः संपूज्य विश्रब्धानि सदेवीकानि सपरिवाराणि सर्वतो द्वारबन्धनपूर्व कमग्निप्रदानेन दग्धवान् ततोsaौ राजा मृत्वा च षष्ठ्यां गत्वा रोहीतके नगरे दत्तसार्थवाहस्य दुहिता देवदत्ताभिधानाऽभवत् सा व पुष्पनन्दिना राज्ञा परिणीता स च मातुर्भक्तिपरतया तत्कृत्यानि कुर्वन्नासामास तया व भोगविघ्नकारिणीति तन्मातुर्ज्वल| लोहदण्डस्यापानप्रक्षेपात्सहसा दाहेन वधो व्यधायि राज्ञा चासौ विविधविडम्बनाभिर्विडम्थ्य विनाशितेति विपाकश्रुते देवदत्ताभिधानं नवममिति ९, तथा 'कुमारे लेच्छई इयत्ति कुमारा - राज्यार्हाः, अथवा कुमाराः प्रथमवयस्यास्तान् 'लेच्छई इय'त्ति लिप्तूंश्च वणिज आश्रित्य दशममध्ययनमितिशब्दश्च परिसमाप्ती भिन्नक्रम, अयमत्र भावार्थ:-यदुत इन्द्रपुरे नगरे पृथिवी श्रीनामगणिकाऽभूत् सा व बहून् राजकुमारवणिक्पुत्रादीन् मन्त्रचूर्णादिभिर्वशीकृत्वोदारान् भोगान् भुक्तवती षष्ठ्यां च गत्वा बर्द्धमाननगरे धनदेव सार्थवाहदुहिता अज्जूरित्यभिधाना जाता सा च विजयराजपरिणीता योनिशूलेन कृच्छ्रं जीवित्वा नरकं गतेति, अत एव विपाकश्रुते अजे इति दशममध्ययनमुच्यत इति १० ॥ उपासकदशा चिवृण्वन्नाह 'दसे त्यादि, 'आनन्द' सार्थः श्लोकः, 'आनंदे'सि आनन्दो वाणिजप्रामाभिधा
Far Far & Fran
१० स्थाना.
उद्देशः ३ उद्मस्थेतराज्ञेयज्ञे
याः कर्मविपाकदशाज्ञाः
~ 449 ~
सू० ७५५
७५६
॥ ५०८ ॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०३] अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते