________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [४१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
सू०४१०
[४१०]
दीप अनुक्रम [४४४]
श्रीस्थाना-13/नाति स हेतुरेव, एवं यः पश्यतीत्यादि । तदेव कुत्साद्वारेण मिथ्यादृष्टिमानित्य हेतुचतुष्टयमाह-हेतुना न जानात्यनुमेयं, ५ स्थाना० नसूत्र- नञः कुत्सार्थत्वादेवासम्यगवगच्छतीत्यर्थः ,एवं न पश्यतीत्यादि, तथा हेतुना-मरणकारणेन योऽज्ञानमरणं म्रियते स उद्देशः १ वृत्तिः हेतुरेवेति पञ्चमो हेतुरिति २। तथा पछ हेतवो यो हि सम्यग्दृष्टितया हेतुं सम्बग्जानाति स हेतुरेवेत्येवमन्येऽपि, नवरं हेत्वहेतवः
हेतु-हेतुमत् छद्मस्थमरणं सम्यग्दृष्टित्वान्नाज्ञानमरणमनुमातृत्वाच्च न केवलिभरणमिति, एवं तृतीयान्तसूत्रमपि ३ अनुत्तराइह सूत्रद्वयेऽपि हेतवः स्वरूपत उक्काः ४, [ मिथ्यादृष्टिसम्यग्दृष्टियुग्मापेक्षया सूत्रयुगलता अन्यथा सूत्रचतुष्टयं माला
णि च केतथा पश्चाहेतवः यः सर्वज्ञतया अनुमानानपेक्षः स धूमादिकं हेतुं नायं हेतुर्ममानुमानोत्थापक इत्येवं जानाती- वेलिनः त्यतोऽहेतुभूतं तं जाननहेतुरेवासावुच्यते, एवं दर्शनबोधाभिसमागमापेक्षयाऽपि । तदेवम (व अ) हेतुचतुष्टयं ही छद्मस्थमाश्रित्य देशनिषेधत आह–'अहेतु'मिति, धूमादिकं हेतुमहेतुभावेन न जानाति-न सर्वथाऽवगच्छति, |कथश्चिदेवावगतीत्यर्थः, नजो देशनिषेधार्थत्वात्, ज्ञातुश्चावध्यादिकेवलित्वेनानुमानाव्यवहर्तृत्वादित्येकोऽयमहेतुर्देश
प्रतिषेधत उक्ता, एवमहेतुं कृत्वा धूमादिकं न पश्यतीति द्वितीयो, न बुध्यत्ते-न श्रद्धत्ते इति तृतीयो, नाभिसमागच्छ&ातीति चतुर्थः, तथा अहेतु-अध्यवसानादिहेतुनिरपेक्षं निरुपक्रमतया छद्मस्थमरणम्-अनुमानव्यवहतॄत्वेऽप्यकेवलित्वात्
तस्य, अयं च स्वरूपत एवं पञ्चमोऽहेतुरुका ५ । तथा पञ्चाहेतवो योऽहेतुना-हेत्वभावेन केवलित्वात् जानासत्यसावहेतुरेवेत्येवं पश्यतीत्यादयोऽपि, एवं च छद्मस्थमाश्रित्य पदचतुष्टयेनाहेतुचतुष्टयं देशप्रतिषेधत आह-तथा अहे
तुना-उपक्रमाभावेन छद्मस्थमरणं वियत इति पञ्चमोऽहेतुः स्वरूपत एवोक्ता ६। तथा पञ्चाहेतवः अहेतुं न हेतुभावेन
CONCERA
~45~