________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [४१०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
IC
प्रत
सूत्रांक
[४१०] दीप अनुक्रम [४४४]
विकल्पितं धूमादिकं जानाति केवलितया योऽनुमानाव्यवहारित्वात् सोऽहेतुरेव, एवं यः पश्यतीत्यादि, तथा अहेतुनिर्हेतुकमनुपक्रमत्वात् केवलिमरणमनुमानाव्यवहारिवान्धियते-यात्यसावहेतुः पञ्चमः, एते पश्चापीह स्वरूपत उक्ताः,
७। एवं तृतीयान्तसूत्रमप्यनुसनव्यमिति ८ गमनिकामात्रमेतत्, तत्त्वं तु बहुश्रुता विदन्तीति । तथा न सन्त्युत्तरामणि-प्रधानानि येभ्यस्तान्यनुत्तराणि, यथास्वं सर्वथाऽऽवरणक्षयात् , तत्राचे ज्ञानदर्शनावरणक्षयाद्, अनन्तरे मोहक्षयात् ,
तपसश्चारित्रभेदत्वात् , तपश्च केबलिनामनुत्तरं शैलेश्यवस्थायां शुक्लध्यानभेदस्वरूपं, ध्यानस्याभ्यन्तरतपोभेदत्वात् , ट्रा वीर्य तु वीर्यान्तरायक्षयादिति ९। केवल्यधिकारात् तीर्थकरसूत्राणि चतुर्दश,
पउभपहे णमरहा पंचचित्ते हुस्था, तं०-चित्ताहिं चुते चइत्ता गम्भं वकंते चित्ताहिं जाते विताहि मुंटे भवित्ता अगाराओ अणगारितं पवइए चित्ताहि अणते अणुत्तरे णिवाघाए णिरावरणे कसिणे पडिपुग्ने केवलपरनाणसणे समुप्पन्ने चित्ताहि परिणिन्चुते, पुष्फदते णं अरहा पंचमूले हुत्या, मूलेणं चुते चइत्ता गर्भ वकते, एवं चेव एवमेतेणं अभिलावेणं इमातो गाहातो अणुगंतव्बातो, पउमप्पभस्स चित्ता १ मूले पुण होइ पुष्पदंतस्स २ । पुवाई आसाढा ३ सीयलस्सुत्तर विमलस्स भवता ४ ॥ १॥ रेवतिता अणंतजिणो ५ पूसो धम्मस्स ६ संतिणो भरणी ७कुंथुस्स कत्तियामो ८ अरस्स तह रेवतीतो य ९॥२॥ मुणिसुब्बयस्स सवणो १० आसिणि णमिणो ११ य नेमिणो चिचा १२ । पासस्स बिसाहाओ १३ पंच व हरथुत्तरो बीरो १४ ।। ३ ॥ समर्ण भगवं महावीर पंचहत्थुत्तरे होत्या हत्थु'तराहिं चुए चइत्ता गम्भं वक्रते हत्युत्तराहिं गम्भाओ गम्भ साहरिते हत्थुत्तराहिं जाते हत्युत्तराहिं मुंडे भवित्ता आव
SAMSRX
~46~