________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [४१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४१०] दीप अनुक्रम [४४४]
पंच हेऊ पं०२०-हे न जाणति हेर्ड ण पासति हेण बुज्झति हेडं णाभिगच्छति हे अन्नाणमरणं मरसि १ पंच हे पं० सं०-हेजणा ण जाणति जाव हेउणा अन्नाणभरणं मरति ५, २, पंच हेऊ पं० सं०-हे जाणइ जाव हे छउमत्थमरणं मरइ ३, पंच हे पं० २०-उणा जाणइ जाव हेउणा छतमत्थमरणं मरइ, पंच अहेऊ पं० त०-अदेउ ण याणति जाव अहेवं छउमत्थमरणं मरति ५, पंच अहेऊ पं० २०-अहेउणा न जाणति जाव अहेषणा छउमस्थमरणं मरति ६, पंच आहेऊ पं००....अहे जाणति जाव अहे केवलिभरणं मरति ७, पंच अहेऊ पं० २० -अहेउणा ण जाणति जाव अहेउणा केवलिमरणं मरति ८, केवलिस णं पंच अणुत्तरा पं० त०-अणुत्तरे नाणे
अणुत्तरे ईसणे अणुत्तरे चरिते अणुत्तरे तवे अणुत्तरे वीरिते ९ (सू० ४१०) 'पंच हेज' इत्यादि सूत्रनवक, तन्त्र भगवतीपञ्चमशतसप्तमोहेशकर्ण्यनुसारेण किमपि लिख्यते, पञ्च हेतवः, इह: यः छद्मस्थतयाऽनुमानव्यवहारी अनुमानाङ्गतया हेतु-लिङ्गं धूमादिकं जानाति स हेतुरेवोच्यते, एवं यः पश्यति २ श्रद्धते ३ प्रामोति चेति ४, तदेव हेतुचतुष्टयं मिथ्यादृष्टिमाश्रित्य कुत्साद्वारेणाह-हेतुं न जानाति-न सम्यग्विशेषतो| | गृह्णाति, नत्रः कुत्सार्थत्वादसम्यगवतीत्यर्थः, एवं न पश्यति सामान्यतः, न बुद्ध्यते-न श्रद्धत्ते, बोधेः श्रद्धानपर्यायस्वात्, तथा न समभिगच्छति-भवनिस्तरणकारणतया न प्राप्नोति, एवं चायं चतुर्विधो हेतुर्भवतीति, तथा हेतुम्-अध्य-1 वसानादिमरणहेतुजन्यत्वेनोपचाराद् अज्ञानमरणं मिथ्यादृष्टित्वेनाज्ञातहेतुतदम्यभावस्य मरणं तन्धियते-करोति यश्चै|वविधः सोऽपि हेतुरेवेति पञ्चमो हेतुर्विधित एवोक्त इति १ । तथा पंच हेतवस्तत्र यो हेतुना-धूमादिनाऽनुमेयमर्थ जा
AKAARAKAR
aam Educaton
~44~