________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [४०९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [03] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
भीस्थाना- सूत्र
वृत्तिः
प्रत सूत्रांक [४०९]
H२०५॥
दीप
दालयति 'विकिछनति' विच्छिन्नं करोति, दूरे व्यवस्थापयतीत्यर्थः, अथवा वखमीपच्छिनत्ति आच्छिनत्ति, विशेषेण ५स्थाना. |छिनत्ति विच्छिनत्ति, भिनत्ति-पात्रं स्फोटयति अपहरति-चोरयति, वाशब्दाः सर्वे बिकल्पार्था इत्येक परीषहादिसह- हेशः १ नालम्बनस्थानं, इदं चाक्रोशादिक, इह प्राय आक्रोशवधाभिधानपरीषहद्वयरूपं मन्तव्यमुपसर्गविवक्षायां तु मानुष्यक- छमस्थकेप्राद्वेषिकाद्युपसर्गरूपमिति १। तथा यक्षाविष्टो-देवाधिष्ठितोऽयं तेनाकोशतीत्यादि द्वितीयं २, तथा अयं हि परीपहो-13 वेलिपरिपसर्गकारी मिथ्यात्वादिकर्मवशवत्ती 'मर्म च णति मम पुनस्तेनैव-मानुष्यकेण भवेन-जन्मना वेद्यते-अनुभूयते यत्तत्तद्भववेदनीयं कर्म उदीर्ण भवति-अस्ति तेनैष मामाकोशतीत्यादि तृतीयं ३, तथा एप बालिशः पापाभीतत्वा-II
नातवा- सू०४०९ करोतु नामाकोशनादि मम पुनरसहमानस्य 'किं मन्नेत्ति मन्ये इति निपातो वितकार्थः 'कज्जइति सम्पद्यते, इह वि-5 | निश्चयमाह-एगतसो त्ति एकान्तेन सर्वथा पापं कर्म-असातादि 'क्रियते' संपद्यत इति चतुर्थं, तथा अयं तावत् पापं बनाति मम चेदं सहतो निर्जरा क्रियत इति पञ्चम, 'इचेएही'त्यादि निगमनमिति, शेषं सुगर्म । छद्मस्थविपर्ययः । केवलीति तत्सूत्रं, तत्र च क्षिप्तचित्तः-पुत्रशोकादिना नष्टचित्तः, दृप्तचित्तः-पुत्रजन्मादिना दर्पवञ्चित्त उन्मत्त एवेति, |मां च सहमानं दृष्ट्वा अन्येऽपि सहिष्यन्ति, उत्तमानुसारित्वात् प्राय इतरेषां, यदाह-"जो उत्तमेहिं मग्गो पहओ सो ट्र | दुक्करो न सेसाणं । आयरियमि जयंते तयणुचरा केण सीएज्जा?॥१॥" इति, [यो मार्ग उत्तमैः प्रहतः स शेषाणां न दुष्करः आचार्ये यतमाने तदनुचराः केन सीदेयुः। ॥१॥] 'इच्चेएही त्याद्यत्रापि निगमनं, शेष सुगममिति । छद्मस्थकेवलिनोरनन्तरं स्वरूपमुक्तमिदानीमपि तयोरेव तदाह
अनुक्रम [४४३]
+ASOK
.
AMEducation
~43~