________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७५१]
श्रीस्थाना
सूत्रवृत्तिः
प्रत सूत्रांक [७५१]
॥५०४॥
जस्स उवलद्धा । सब्वाहिं नयविहीहिं वित्थाररुई मुणेयब्वो ॥१॥” इति [द्रव्याणां सर्वे पर्यायाः सर्वप्रमाणैः सर्वनय-18१०स्थाना. विधिभिर्येनोपलग्धाः विस्ताररुचितिव्यः॥१॥] तथा क्रिया-अनुष्ठानं रुचिशब्दयोगात् तत्र रुचिर्यस्य स क्रियारूचिः, उद्देशः३ इदमुक्तं भवति-दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्तीति स क्रियारुचिरिति, उक्तं च-नाणेण दंसणेण य तवे चरिते संज्ञाः य समिइगुत्तीसु । जो किरियाभावरुई सो खलु किरियाई होइ ॥१॥" इति [ज्ञाने दर्शने तपसि चारित्रे च समिति-13 वेदनाः गुप्त्योः यः भावतः क्रियारुचिः स खलु क्रियारुचिर्भवति ॥१॥] तथा सझेपः-सनहस्तत्र रुचिरस्येति सङ्केपरुचिा, यो सू०७५२ह्यप्रतिपन्नकपिलादिदर्शनो जिनप्रवचनानभिज्ञश्च सङ्केपेणैव चिलातिपुत्रवदुपशमादिपदत्रयेण तत्त्वरुचिमवासोति सस ७५३ | सझेपरुचिरिति भावः, आह च-"अणभिग्गहियकुदिट्ठी संखेवरुइत्ति होइ नायब्बो। अविसारओ पवयणे अणभिग्गहिओ
य सेसेसु ॥१॥" इति [अनभिगृहीतकुदृष्टिः अविशारदः प्रवचने संक्षेपरुचिरिति ज्ञातव्यः शेषेष्वनभिगृहीतः॥१॥ |तथा धर्मे-श्रुतादी रुचिर्यस्य स तथा, यो हि धर्मास्तिकायं श्रुतधर्म चारित्रधर्म च जिनो श्रद्धत्ते स धर्मरुचिरिति ज्ञेयः, यदगादि-"जो अस्थिकायधर्म सुयधम्म खलु चरित्तधर्म च । सद्दहइ जिणाभिहियं सो धम्मरुइत्ति ना|यब्वो ॥१॥ इति [योऽस्तिकायधर्म श्रुतधर्म खलु चारित्रधर्म च जिनाभिहितं श्रद्दधाति स धर्मरुचिरिति ज्ञातव्यः 2॥१॥] १०॥ अयं च सम्यग्दृष्टिदशानामपि संज्ञानां क्रमेण व्यवच्छेदं करोतीति ता आह
५०४॥ दस सण्णाभो पं० --आहारसण्णा जाव परिग्गहसण्णा ४ कोहसण्णा जाय लोभसण्णा ८ लोगसण्णा ९ ओहसण्णा १०, नेरतिताणं दस सण्णातो एवं चेब, एवं निरंतर जाच वेमाणिवाणं २४ (सू० ७५२) नेरहया ण दसवि.
दीप अनुक्रम [९६२-९६३]
SAHARSA
CamEauratominimational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~441~