SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७५१] दीप अनुक्रम [९६२ -९६३] श्रीस्थानाङ्गसूत्र वृत्तिः ॥ ५०३ ॥ Education [भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७५१] सविधे सरागसम्मदंसणे पनते, वं० निसग्गु १ बत्तेसरुई २ आणरुती ३ सुत ४ बीतरुतिमेव ५ । अभिगम ६ विररुती ७ किरिया ८ संखेव ९ धम्मरुती १० ॥ १ ॥ ( सू० ७५१ ) 'दसविहे 'त्यादि, सरागस्य- अनुपशान्ताक्षीणमोहस्य यत्सम्यग्दर्शनं-तत्त्वार्थश्रद्धानं तत्तथा, अथवा सरागं च तत्सम्यग्दर्शनं चेति विग्रहः सरागं सम्यग्दर्शनमस्येति वेति, 'निसग्ग' गाहा, रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः-स्व. भावस्तेन रुचि:- तस्वाभिलापरूपाऽस्येति निसर्गरुचिर्निसर्गतो वा रुचिरिति निसर्गरुचिः, यो हि जातिस्मरणप्रतिभादिरूपया स्वमत्याऽवगतान् सद्भूतान् जीवादीन् पदार्थान् श्रद्दधाति स निसर्गरुचिरिति भावः, यदाह - “जो जिणदिट्टे भावे चउच्चिहे ( द्रव्यादिभिः सद्दहाइ सयमेव । एमेव नन्नहन्ति य निसग्गरुइत्ति नाययो ॥ १ ॥” इति [द्रव्यादिचतुर्विधान् भावान् यो जिनदृष्टान् भावेन श्रद्धत्ते एवमेवैते नान्यथेति च निसर्गरुचिर्ज्ञातव्यः सः ॥ १ ॥] तथोपदेशोगुर्वादिना कथनं तेन रुचिर्यस्येत्युपदेश रुचिः तत्पुरुषपक्षः स्वयमूह्यः सर्वत्रेति, यो हि जिनोतानेव जीवादीनर्थान् तीर्थकरशिष्यादिनोपदिष्टान् श्रद्धत्ते स उपदेशरुचिरिति भावः, यत आह- "एए चैव उ भावे उबइट्ठे जो परेण सद्दहइ । छउमत्थेण जिणेण व उवएसरुई मुणेयब्यो ॥ १ ॥” इति [यः परेण छद्मस्थेन जिनेन वोपदिष्टानेतानेव भावान् श्र द्धत्ते स उपदेशरुचिर्ज्ञातव्यः ॥ १ ॥ ] तथाऽऽज्ञा सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा, यो हि प्रतनुरागद्वेषमिथ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुझहाभावाजीवादि तथेति रोचते माषतुषादिवत् स आज्ञारुचिरिति भावः, भ णितं च- "रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयतो सो खलु आणारुई होइ ॥ १ ॥” इति Far Far & Fran ४ ~ 439~ १० स्थाना. उद्देशः ३ दशधा स म्यग्दर्शनं सू० ७५१ ॥ ५०३ ॥ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy