________________
आगम
(०३)
प्रत
सूत्रांक
[७५० ]
दीप
अनुक्रम
[ ९५९
-९६१]
Educator
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [७५० ]
स्थान [१०],
उद्देशक [-],
र्शयति निदर्शयति 'उयदंसेइति सकलनययुक्तिभिरिति ३, 'चाउब्वण्णापणे'त्ति चत्वारो वर्णाः श्रमणादयः समा हता इति चतुर्वर्ण तदेव चातुर्वर्ण्य तेनाकीर्णः -आकुलश्चातुर्वण्यकीर्णः अथवा चत्वारो वर्णाः-प्रकारा यस्मिन् स तथा, दीर्घत्वं प्राकृतत्वात्, चतुर्वर्णश्चासावाकीर्णश्च ज्ञानादिभिर्महागुणैरिति चतुर्वर्णाकीर्णः, 'चडव्विहे देवे पन्नवेह' त्ति बन्दनकुतूहलादिप्रयोजनेनागतान् प्रज्ञापयति-जीवाजीवादीन् पदार्थान् बोधयति सम्यक्त्वं ग्राहयति शिष्यीकरोतीतियावत्, लोकेभ्यो वा तान् प्रकाशयति, 'अनंते' इत्यादी सूत्रे यावत्करणात् 'निव्वाघाए निरावरणे कसिणे पडिपुणे केवलवरनाणदंसणे' त्ति दृश्यमिति, 'सदेवे'त्यादि, सह देवैः वैमानिकज्योतिष्कैर्मनुजेः- नरेरसुरैश्व-भवन पतिव्यन्तरैश्च वर्त्तत इति सदेवमनुजासुरस्तत्र लोके - त्रिलोकरूपे 'उराल'त्ति प्रधानाः कीर्त्तिः सर्वदिग्व्यापी साधुवादः वर्णः -एकदि | व्यापी शब्द:- अर्द्धदिग्व्यापी श्लोकः- तत्तत्स्थान एवं श्लाघा एषां द्वन्द्वः तत एते 'परिगुब्वंति' परिगुप्यन्ति व्याकुलीभवन्ति सततं भ्रमन्तीत्यर्थः, अथवा परिगूयन्ते-गूङ्घातोः शब्दार्थस्यात् संशब्द्यते इत्यर्थः, पाठान्तरतः परिभ्राम्यन्ति, कथमित्याह--' इति खल्वि'त्यादि, इतिः - एवंप्रकारार्थः खलुर्वाक्यालङ्कारे ततश्चैवंप्रकारो भगवान् सर्वज्ञानी सर्वदर्शी सर्वसंशयव्यवच्छेदी सर्वबोधकभाषाभाषी सर्वजगज्जीववत्सलः सर्वगुणिगणचक्रवत्तीं सर्वनरना किनाय कनिकायसेवितचरणयुग इत्यर्थः, 'महावीर' इति नाम, एतदेवावर्त्यते श्लाघाकारिणामादरख्यापनार्थमनेकत्वख्यापनार्थं चेति, 'आघवेई'त्यादि पूर्ववत् । स्वमदर्शनकाले भगवान् सरागसम्यग्दर्शनीति सरागसम्यग्दर्शनं निरूपयन्नाह -
FF&Private
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३]
~438~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः