SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७५०] प्रत सूत्रांक [७५०] श्रीस्थाना- मानि यत्रोत्पद्यन्ते सरसि तसासरः 'सर्वतः सर्वासु दिक्षु समन्तात्-विदिक्षु च कुसुमानि-पद्मलक्षणानि जातानि यत्र १०स्थाना. सूत्र- का तत्कुसुमितं ६ 'उम्मीवीइसहस्सकलिय'ति ऊर्मयः-कलोलाः तल्लक्षणा या वीचयस्ता अम्मिवीचयः, वीचिशब्दोश उद्देशः ३ वृत्तिः हि लोकेऽन्तरार्थोऽपि रूढः, अथवोम्मेिवीच्योविंशेषो गुरुत्वलघुत्वकृतः, क्वचिद्धीचिशब्दो न पठ्यते एवेति, ऊम्मिवी- सामाचार्यः चीनां सहस्रैः कलितो-युक्तो यः स तथा तं 'भुजाभ्यां बाहुभ्यामिति ७ तथा दिनकरं ८ एकेन च णमित्यलङ्कारे वीरस्वमाः ॥५०२॥ 'मह'न्ति महता छान्दसत्वात् एगं च णं महंति पाठे मानुषोत्तरस्यैते विशेषणे 'हरिवेरुलियवन्नामेणं'ति हरिः- सू०७४९पिको वर्णः वैडूर्य-मणिविशेषस्तस्य वर्णो-नीलो वैडूर्यवर्णः, ततो द्वन्द्वः तद्वदाभाति यत्तद्धरिवैडूर्यवर्णाभं तेन, अथवा हरिवन्नीलं तच तद्वैडूर्यं चेति शेषं तथैव, निजकेन-आत्मीयेनांत्रेण-उदरमध्यावयवविशेषेण 'आवेढिय'ति सकृदावेष्टितं 'परिवेढियंति असकृदिति ९ 'एगं च णं महति आत्मनो विशेषणं 'सिंहासणवरगयति सिंहासनानां मध्ये यद्वरं तत्सिंहासनवरं तत्र गतो-व्यवस्थितो यस्तमिति १० । एतेषामेव दशानां महास्वमानां फलप्रतिपादनायाह-४ 'जन्न'मित्यादि सुगम, नवरं 'मूलओत्ति आदितः सर्वथैवेत्यर्थः, 'उद्धाइए' उद्घातितं विनाशितं विनाशयिष्यमाणत्वेनोपचारात, सूत्रकारापेक्षया स्वयमतीतनिर्देश एवेत्येवमन्यत्रापि, 'ससमयपरसमइय'ति स्वसिद्धान्तपरसिद्धान्ती यत्र स्त इत्यर्थः, गणिनः-आचार्यस्य पिटकमिव पिटक-वणिज इव सर्वस्वस्थानं गणिपिटक 'आधवेह'त्ति आख्यापयति I#सामान्यविशेषरूपतः प्रज्ञापयति सामान्यतः प्ररूपयति प्रतिसूत्रमर्थकथनेन दर्शयति तदभिधेयप्रत्युपेक्षणादिक्रियादशेनेन, II इयं क्रियेभिरक्षरैरुपात्ता इत्थं क्रियत इति भावना, 'निदंसेइति कथञ्चिदगृह्णतः परानुकम्पया निश्चयेन पुनः पुनर्द- दीप BHASॐॐ S अनुक्रम [९५९-९६१] स SamEaucatunitammational Fit For पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~437~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy