________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७५०]
श्रीस्थाना
सूत्रवृत्तिः
प्रत
।।५०१॥
सूत्रांक
[७५०]
काले पुण आवकहियत्ति ॥२॥” इति, [उपसंपञ्च त्रिविधा ज्ञाने तथा दर्शने चारित्रे च दर्शनज्ञानयोस्त्रिविधा चारि-15/१०स्थाना. त्रार्थ द्विविधा ॥१॥ आवर्तनसन्धानग्रहणानि सूत्रार्थोभयगताम्येते वैयावृत्त्ये तपसि कालतः पुनर्यावत्कथं ॥२॥] उद्देशः ३ 'काले'त्ति उपक्रमणकाले आवश्यकोपोद्घातनिर्युक्त्यभिहिते सामाचारी दशविधा भवति ॥ इयं च सामाचारी महावी- सामाचार्यः रेणेह प्रज्ञापिता अतो भगवन्तमेवोररीकृत्य दवास्थानकमाह-समणे'त्यादि सुगम, नवरं 'छउमस्थकालियाएत्ति प्राकृ-IX वीरस्वमा तत्वात् छद्मस्थकाले यदा किल भगवान् त्रिकचतुष्कचत्वरचतुर्मुखमहापयादिषु पटुपटहप्रतिरवोद्घोषणापूर्व यथाकाम- सू०७४९मुपहतसकलजनदारिद्यमनवच्छिन्नमन्दं यावन्महादानं दत्त्वा सदेवमनुजासुरपरिषदा परिवृतः कुण्डपुरान्तिर्गत्य ज्ञात- ७५० | खण्डवने मार्गशीर्षकृष्णदशम्यामेकका प्रव्रज्य मनःपर्यायज्ञानमुखाद्याष्टी मासान विहृत्य मयूरकाभिधानसन्निवेशबहिः| स्थानां दूयमानाभिधानानां पाखण्डिकानां सम्बन्धिन्येकस्मिन्नुटजे तदनुज्ञया वर्षावासमारभ्य अविधीयमानरक्षतया पशुभिरुपयमाणे उटजेणीतिकं कुर्वाणमाकलय्य कुटीरकनायकमुनिकुमारकं ततो वर्षाणामद्धमासे गतेऽकाल एव 2 निर्गस्यास्थिकग्रामाभिधानसन्निवेशाद बहिः शूलपाणिनामकयक्षायतने शेष वर्षावासमारेभे, तत्र च यदा रात्री शूल-15 | पाणिभंगवतः क्षोभणाय झटिति टालिताहालकमट्टहास मुञ्चन् लोकमुत्रासयामास तदा विनाश्यते स भगवान् देवे| नेति भगवदालम्बना जनस्याधृति जनितवान् पुनर्हस्तिपिशाचनागरूपैर्भगवतः क्षोभं कर्तुमशक्नुवन् शिराकर्णनासादन्तनखाक्षिपृष्ठिवेदनाः प्राकृतपुरुषस्य प्रत्येक प्राणापहारप्रवणाः सपदि सम्पादितवान् तथापि प्रचण्डपवनप्रहतसुरगिरिशिखरमिवाविचलनावं वर्द्धमानस्वामिनमवलोक्य श्रान्तः सन्नसौ जिनपतिपादपद्मवन्दनपुरस्सरमाचचक्षे-क्षमस्व क्षमा-1
दीप
FASCAREER
अनुक्रम [९५९-९६१]
५०१॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~435~