SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७५०] SAEC प्रत सूत्रांक [७५०] 44ॐॐॐकर वत्, इहोक्तम्-"आपुच्छणा उ कज्जे गुरुणो तस्समयस्स वा नियमा । एवं खु तयं सेयं जायइ सइ निजराहेऊ ॥१॥ इति [कार्ये गुरोः तत्संमतस्य वा नियमादाप्रच्छनं एवं खलु तत् श्रेयो जायतेऽसकृत् निर्जराहेतुः॥१॥ तथा प्रतिपृच्छाप्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करणकाले कार्या, पूर्व निषिद्धेन वा प्रयोजनतस्तदेव क कामेनेति, यदाह-"पडिपुछणा उ कजे पुब्वनिउत्तस्स करणकालम्मि । कजन्तरादिहे निद्दिट्टा समयकेहिं ॥१॥” इति [कार्य पूर्व नियुक्तस्य करणकाले प्रतिप्रच्छना कार्यान्तरार्थं समयकेतुभिनिर्दिष्टा ॥१॥] तथा छन्दना च-पारगृहीतेनाशनादिना कार्या, इहाMवाचि-"पुवगहिएण छंदण गुरुआणाए जहारिहं होइ । असणादिणा उ एसाणेयेह विसेसविसयत्ति ॥१॥" [पूर्वगृ8 हीतेनाशनादिना गुर्वाज्ञया यथार्हाणां निमन्त्रणं एषा ज्ञेया विशेषविषयेति छंदना ॥१॥] तथा निमन्त्रणा-अगृहीतेनैवाशनादिना भवदर्थमहमशनादिकमानयाम्येवंभूता, इहार्थे अभ्यधायि-"सज्झाया उब्वाओ (श्रान्तः> गुरुकिच्चे सेसगे असंतंमि । तं पुच्छिऊण कज्जे सेसाण निमंतणं कुज्जा ॥१॥" इति [स्वाध्यायाच्छ्रान्तो गुरुकृत्ये शेषेऽसति तं HIपृष्ट्वा कार्ये शेषाणां निमंत्रणं कुर्यात् ॥१॥] तथा 'जवसंपत्ति उपसंपत्-इतो भवदीयोऽहमित्यभ्युपगमः, सा च माज्ञानदर्शनचारित्रार्थत्वात् निधा, सत्र ज्ञानोपसम्पत् सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थ तथा वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते, दर्शनोपसम्पदप्येवं, नवरं दर्शनप्रभावकसम्मत्यादिशास्त्रविषया, चारित्रोपसम्पच्च वैयावृत्त्यकरणार्थ क्षपणार्थ चोपसम्पद्यमानस्येति, भणितं हि-"उवसंपया य वितिहा नाणे तह दंसणे चरित्ते य । दसणनाणे तिविहा दुबिहा य चरित्तअट्टाए ॥१॥ वत्तणसंघणगहणे सुत्तत्योभयगया उ एसत्ति । वेयावच्चे खमणे दीप AR अनुक्रम [९५९-९६१] Eaton पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~434~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy