________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७५०]
श्रीस्थाना.
सूत्रवृत्तिः
प्रत
॥ ५००
सूत्रांक
[७५०]
*ckC5
कुर्वते, मिथ्याक्रियेयमिति हृदयं, भणितं च-"संजमजोगे अब्भुडियस्स जं किंचि वितहमायरियं । मिच्छा एयंति विया-१०स्थाना. |णिऊण मिच्छत्ति कायव्वं ॥ १॥” इति [संयमयोगेऽभ्युत्थितेन यत्किंचिद्वितथमाचरितं एतन्मिथ्येति विज्ञाय मिथ्या-18| उद्देशः ३
कारः कर्त्तव्यः॥१॥] तथाकरणं तथाकारः, स च सूत्रप्रश्नादिगोचरः, यथा भवद्भिरुक्तं तथैवेदमित्येवस्वरूपः, गदितं सामाचार्य भाच-“वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए । अवितहमेयंति तहा पडिसुणणाए तहकारो॥१॥" इति, [वाच- वीरस्वताः
नापतिश्रवणयोः उपदेशे सूत्रार्थकथने अवितथमेतदिति तथाकारः प्रतिश्रवणे च तथाकारः॥१॥] अयं च पुरुषविशेष- सू०७४९. विषय एवं प्रयोक्तव्य इति, अगादि.च-"कप्पाकप्पे परिनिवियस्स ठाणेसु पंचसु ठियस्स । संजमतवहस्स उ अविग-II
७५० प्पणं तहकारो ॥१॥” इति [कल्प्याकल्प्ययोः परिनिष्ठितस्य ज्ञानादिषु स्थानेषु पञ्चसु स्थितस्य संयमतपोवर्त्तकस्याबिकल्पेन तथाकारः ॥१॥] ३, 'आवस्सिया यत्ति अवश्यकर्त्तव्योगैर्निष्पन्नाऽऽवश्यकी, चः समुच्चये, एतत्प्रयोग आश्रयानिर्गच्छतः आवश्यकयोगयुक्तस्य साधोर्भवति, आह हि-"कजे गच्छतस्स ज गुरुनिसेण सुत्तनीईए । आवस्सियत्ति
नेया सुद्धा अन्नत्थजोगाओ॥१॥" [सूत्रनीत्या गुर्वाज्ञया गच्छतः कायें आवश्यकी शुद्धा ज्ञेयेत्यम्बर्थयोगात् ॥१॥]| ला(अन्वयोगादित्यर्थः> तथा निषेधेन निर्वृत्ता नैपधिकी-व्यापारान्तरनिषेधरूपा, प्रयोगश्चास्या आश्रये प्रविशत इति, यत |
आह-"एवोग्गहप्पवेसे निसीहिया तह निसिद्धजोगस्स। एयरसेसा उचिया इयरस्स (अनिषिद्धयोगस्य >न चेव नस्थित्ति | ॥१॥ (अम्वों नास्तीतिकृत्वेत्यर्थः>" एवमवग्रहप्रवेशे तथा निषिद्धयोगस्य नैषेधिकी। एतस्यैपोचिता इतरस्यैषा नोचितैव ॥ ५० ॥ अन्धर्थो नास्तीति हेतोः॥१॥] तथा आपृच्छनमापृच्छा सा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कार्यों, चशब्दः पूर्व
दीप
अनुक्रम [९५९-९६१]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~433~