________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७४८]
प्रत
सूत्रांक
[७४८]
विहिं । परिहरइ सब्वभावेण एवं भणियं निरवसेसं ॥१॥" इति, [सर्वमशनं सर्वं च पानकं सर्वखाद्यपेयविधि सर्वभा
न परिहरति एतन्निरवशेष भणितं ॥१॥]८, संकेययं चेव'त्ति केतनं केतः-चिहमङ्गष्टमुष्टिप्रन्थिगृहादिकं स एव | केतकः सह केतकेन सकेतकं ग्रन्थादिसहितमित्यर्थः, भणितं च-"अंगुट्टमुट्टिगंठीघरसेउस्सासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहि अणतणाणीहिं ॥१॥" इति [अंगुष्ठमुष्टिग्रन्थिगृहस्वेदोन्छासस्तिबुकदीपानाश्रित्य प्रत्याख्यानमेतत्संकेतं भणितं धीरैरनन्तज्ञानिभिः ॥१॥]९'अद्धाए'त्ति अद्धाया:-कालस्य पौरुष्यादिकालमानमाश्रित्येत्यर्थः, न्य| गादि च-"अद्धापच्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमद्धपोरसीहिं मुहुत्तमासद्धमासेहिं ॥१॥” इति [तदद्धाप्रत्याख्यानं यत्कालप्रमाणच्छेदेन पुरिमाईपौरुषीमुहर्तमासार्द्धमासैः॥१॥] १० । 'पञ्चक्खाणं दसविधं तु'त्ति प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते तुशब्द एवकारार्थः ततो दश विधमेवेति, इहोपाधिभेदात् स्पष्ट एवं भेद इति न पौनरुक्त्यमाशङ्कनीयमिति । प्रत्याख्यान हि साधुसामाचारीति तदधिकारादन्यामपि सामाचारी निरूपयन्नाह
दसविहा सामायारी पं० २०-इच्छा १ मिच्छा २ तहकारो ३, आवस्सिता ४ निसीहिता ५ । आपुच्छणा ६ य पतिपुच्छा , छंदणा ८ व निर्मतणा ९ ॥१॥ उवसंपया १० य काले सामायारी भवे दसविहा उ ॥ (सू० ७४९) समणे भगवं महावीरे छमत्थकालिताते अंतिमरातितंसी इमे दस महासुमिणे पासित्ता णं पडिबुद्धे जहा–एगं च णं महाघोररुवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ता णं पडिबुद्धे १, एगं च णं महं सुशिलपक्खगं पुसकोइलगं सुमिणे पासित्ता णं पढिबुद्धे, २, एगं च णं महं चित्तविचित्तपक्खगं पुसकोइलं सुविणे पासित्ता णं पडिबुझे ३, एगं च णं महं
15655557555
दीप
अनुक्रम [९५७-९५८]
nummary
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~430~