SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७४८] CG १०स्थाना. उद्देशः३ प्रत्याख्या. नानि सू०७४८ + प्रत सूत्रांक [७४८] श्रीस्थाना- कोडिसहियं तु ॥१॥ इति प्रत्याख्यानस्य प्रस्थापकनिष्ठापकदिवसौ द्वावपि यत्र समितस्तद्भण्यते कोटीसहितं ॥१॥ ३, सूत्र- 'नियंटियंति नितरां यत्रित-प्रतिज्ञातदिनादी ग्लानत्वाद्यन्तरायभावेऽपि नियमाकर्त्तव्यमिति हृदयं, एतच्च प्रथमसं- वृत्तिः हननानामेवेति, अभ्यधायि च-"मासे मासे य तवो अमुगो अमुगदिवसे य एवइओ । हटेण गिलाणेण व कायमचो जावं ऊसासो ॥१॥ एवं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं गिण्हंतऽणगारा अणिस्सियप्पा अपडिबद्धा ॥२॥ ॥४९८॥ दाचोदसपुन्वी जिणकप्पिएसु पढमंमि चेव संघयणे । एयं वोच्छिन्नं खलु थेरावि तया करेसीया ॥३॥इति, [मासि मासि चामुकं तपोऽमुकदिवसे इयन्तं कालं हृष्टेन वा ग्लानेन वा कर्त्तव्यं यावदुच्छासः॥१॥ एतन्नियंत्रितं धीरपुरुषप्रज्ञप्त प्रत्याख्यानं यदनिधितास्मानोऽप्रतिबद्धा अनगारा गृह्णन्ति ॥२॥ चतुर्दशपूर्विजिनकल्पिकयोरेतत् प्रथम एव संहनने तदा | स्थविरा अपि अकार्युर्युच्छिन्नं च एतत् ॥] ४,'सागा'ति आक्रियन्त इत्याकारा:-प्रत्याख्यानापवादहेतवोऽनाभोगाद्या|स्तैराकारैः सहेति साकारं ५, 'अणागारति अविद्यमाना आकारा-महत्तराकारादयो निच्छिन्नप्रयोजनत्वात् प्रतिपत्तुर्यस्मि| स्तदनाकारं, तत्रापि अनाभोगसहसाकारावाकारी स्याता, मुखेऽवल्यादिप्रक्षेपसम्भवादिति ६, परिमाणकडंति परिमाणंसङ्खयानं दत्तिकवलगृहभिक्षादीनां कृतं यस्मिंस्तत्परिमाणकृतमिति, यदाह-"दत्तीहि पकवलेहिं व घरेहिं भिक्खाहिं। अहव दुब्बेहिं । जो भत्तपरिचायं करेइ परिमाणकडमेयं ॥१॥” इति [दत्तिभिः कवला गृहैमिक्षाभिरथवा द्रव्यैः यो। भक्तपरित्यागं करोत्येतत् परिमाणकृतं ॥१] ७, 'निरवसेसं ति निर्गतमवशेषमपि अल्पाल्पमशनाद्याहारजातं यस्मात्तत् | निरवशेष वा-सर्वमशनादि तद्विषयत्वान्निरवशेषमिति, अभिहितश्व-"सव्वं असणं सव्वं च पाणगं सच्वखजपेज्ज दीप अनुक्रम [९५७-९५८] K4 ॥४९८॥ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~429~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy