________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७४८]
प्रत
सूत्रांक
6
[७४८]
दसविध पाक्खाणे पं०-अणागव १ मतिकतं २ कोडीसहियं ३ नियंटितं ४ चेव । सागार ५ मणागार ६ परि
माणकढं ७ निरवसेसं ८॥१॥ संकेयं ९ चेव अद्धाए १०, पचखाणं दसविहं तु ॥ (सू०७४८) 'दसविहे त्यादि प्रतिकूलतया आ-मर्यादया ख्यानं-प्रकथनं प्रत्याख्यानं निवृत्तिरित्यर्थः, 'अणागय गाहा सार्दा, 'अणागय'त्ति अनागतकरणादनागतं-पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, उकं च-"होही पज्जोसवणा मम य तया अंतराइयं होज्जा । गुरुवेयावच्चेण तवस्सि गेलनयाए वा ॥१॥ सो दाइ तवोकम्म पडिवजइ तं अणागए काले । एवं पञ्चक्खाणं अणागय होइ नायचं ॥२॥"[भविष्यति पर्युषणा मम च तदाऽऽन्तरायिक भविष्यति आचार्यस्य वैयावृत्त्येन तपस्विनो ग्लानतया वा ॥१॥ स तदा तपःकर्म प्रतिपद्यते तदतीते काले एतत्प्रत्याख्यानमनागतं भवति ज्ञातव्यं ॥२॥] १'अइकंतति एवमेवातीते पर्युषणादौ करणादतिकान्तं, आह च"पज्जोसवणाए तवं जो खलु न करेइ कारणजाए । गुरुवेयावच्चेणं तवस्सिगेलनयाए का ॥१॥ सो दाइ तवोकम्म पडिवज्जइ तं अइच्छिए काले । एवं पञ्चक्खाणं अइकंत होइ नायब्वं ॥२॥” इति [पर्युषणायां यः खलु तपो न करोति. कारणजातेन गुरुवयावृत्त्येन तपस्विनो ग्लानवैयावृत्त्येन वा ॥१॥ स तदा तपाकर्म प्रतिपद्यते तदतीते काले एतनत्याख्यानमतिकान्तं भवति ज्ञातव्यं ॥२॥] २, 'कोडीसहियंति कोटीभ्यां-एकस्य चतुर्थादेरन्तविभागोऽपरस्य है
चतुर्थादेरेवारम्भविभाग इत्येवंलक्षणाभ्यां सहितं-मिलितं युक्तं कोटीसहितं मिलितोभयप्रत्याख्यानकोटेश्चतुर्थादेः करदाणमित्यर्थः, अभाणि च "पढवणओ उ दिवसो पञ्चक्खाणस्स निट्ठवणओ य । जहियं समिति दुन्नि उतं भन्नइ
दीप
अनुक्रम [९५७-९५८]
E
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~428~