________________
आगम
(०३)
प्रत
सूत्रांक
[७४७]
+
गाथा:
दीप
अनुक्रम
[९५१
___९५६]
श्रीस्थाना
झसूत्र
वृत्तिः
॥ ४९७ ॥
Education
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [७४७] + गाथा:
स्थान [१०],
उद्देशक [-],
*
रजवा यत्सङ्ख्यानं तद्रज्जुरभिधीयते तच्च क्षेत्रगणितं ३, 'रासि'त्ति धान्यादेरुत्करस्तद्विषयं सङ्ख्यानं राशिः, स च पाठ्यां राशिव्यवहार इति प्रसिद्धः ४, 'कलासवन्ने य'ति कलानाम्-अंशानां सवर्णनं सवर्णः सवर्णः सदृशीकरणं यस्मिन् सयाने तत्कलासवर्ण ५, 'जावंतावह'त्ति 'जावं तावन्ति वा गुणकारोति वा एगट्ठे मिति वचनाद् गुणकारस्तेन यत्सधानं तत्तथैवोच्यते तच्च प्रत्युत्पन्नमिति लोकरूढं, अथवा यावतः कुतोऽपि तावत एव गुणकराद्याच्छिकादित्यर्थः यत्र विवक्षितं सङ्कलितादिकमानीयते तद्यावत्तावत्सङ्ख्यानमिति, तत्रोदाहरणम् -'गच्छो वाच्छाभ्यस्तो बान्छयुतो गच्छसगुणः कार्यः । द्विगुणीकृतवान्छहृते वदन्ति सङ्कलितमाचार्याः ॥ १ ॥' अत्र किल गच्छो दश १०, ते च वाञ्छया यादच्छिकगुणकारेणाष्टकेनाभ्यस्ताः जाताऽशीतिः, ततो वाञ्छायुतास्ते अष्टाशीतिः ८८, पुनर्गच्छेन दशभिः सङ्गुणिता अष्टौ शतान्यशीत्यधिकानि जातानि ८८०, ततो द्विगुणीकृतेन यादृच्छिक गुणकारेण षोडशभिर्भागे हृते यल्लभ्यते तदशानां सङ्कलितमिति ५५ इदं च पाटीगणितं श्रूयते इति ६ यथा वर्ग:-संख्यानं यथा द्वयोर्वर्गश्चत्वारः 'सदृशद्विराशिघात' इति वचनात् ७ 'घणो य'ति घनः सङ्ख्यानं यथा द्वयोर्धनोऽष्टौ 'समत्रिराशिहति' रिति वचनात् ८, 'वग्गवरगो'ति वर्गस्य वर्गो वर्गवर्गः, स च सङ्ख्यानं, यथा द्वयोर्वर्गश्चत्वारश्चतुर्णी वर्गः षोडशेति, अपिशब्दः समुच्चये ९, 'कप्पे यति गाथाधिकं तत्र कल्पः-छेदः क्रकचेन काष्ठस्य तद्विषयं सङ्ख्यानं कल्प एव यपाव्यां क्राकचव्यवहार इति प्रसिद्धमिति, इह च परिकर्म्मादीनां केषाञ्चिदुदाहरणानि मन्दबुद्धीनां दुरवगमानि भविष्यन्त्यतो न प्रदर्शितानीति १० । दश मुण्डा उक्तास्ते च प्रत्याख्यानतो भवन्तीति प्रत्याख्याननिरूपणायाह
Fit Formal & Private
१० स्थाना.
उद्देशः ३ दानानि
मुण्डाः संख्यानं सू० ७४५
७४७
~ 427 ~
॥ ४९७ ॥
waniary op
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३] अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते