________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७४७] + गाथा:
*
*
*
प्रत सूत्रांक [७४७]
मपि ददामि किश्चित्प्रत्युपकाराय तद्दानम् ॥ १॥” इति १० । उक्तलक्षणाद्दानाच्छुभाशुभा गतिर्भवतीति सामान्यतो गतिनिरूपणायाह-दसे'त्यादि, 'निरयगतित्ति निर्गता अयात्-शुभादिति निरया-नारकाः तेषां गतिर्गम्यमानत्वान्नरकगतिस्तद्गतिनामकर्मोदयसम्पाद्यो नारकत्वलक्षणः पर्यायविशेषो वेति नरकगतिः, तथा निरयाणा-नारकाणां | विग्रहातू-क्षेत्रविभागानतिक्रम्य गतिः-ामनं निरयविग्रहगतिः स्थितिनिवृत्तिलक्षणा ऋजुषक्ररूपा विहायोगतिकर्मापाद्या वेति, एवं तिर्यड्नरनाकिनामपीति, 'सिद्धिगति इति सिद्ध्यन्ति-निष्ठितार्था भवन्ति यस्यां सा सिद्धिः सा चासौ गम्यमानत्वात् गतिश्चेति सिद्धिगतिः-लोकाग्रलक्षणा, तथा 'सिद्धविग्गहगइ'त्ति सिद्धस्य-मुक्तस्य विग्रहस्य-आकाश विभागस्यातिकमेण गतिः-लोकान्तप्राप्तिः सिद्धविग्रहगतिरिति, विग्रहगतिर्वक्रगतिरप्युच्यते परं सिद्धस्य सा नास्तीति तत्साहचर्याचारकादीनामष्यसी न व्याख्यातेति, अथवा द्वितीयपदैर्नारकादीनां वक्रगतिरुक्ता, प्रथमैस्तु निबि|शेषणतया पारिशेष्यादृजुगतिः, 'सिद्धिगईत्ति सिद्धौ गमनं निर्विशेषणबाच्चानेन सामान्यासिद्धिगतिरुक्का, 'सिद्धि[विग्गहगइति सिद्धावविग्रहेण-अवक्रेण गमनं सिद्ध्यविग्रहगतिः, अनेन च विशेषापेक्षायां विशिष्टा सिद्धिगतिरुक्का, सामान्यविशेषविवक्षया चानयोर्भेद इति । सिद्धिगतिर्मुण्डानामेव भवतीति मुण्डनिरूपणायाह-दसे'त्यादि, मुण्ड-18 यति-अपनयतीति मुण्डः, स च श्रोत्रेन्द्रियादिभेदाद् दशधेति, शेषं सुगम । मुंडा दशेति सङ्ख्यानमतस्तद्विधय उच्यन्ते, 'दसे'त्यादि, 'परिकम्म गाहा, परिकर्म-संकलिताद्यनेकविध गणितज्ञप्रसिद्धं तेन यत्सायेयस्य सत्यानं-परिगणन| है तदपि परिकर्मेत्युच्यते १, एवं सर्वत्रेति, 'व्यवहारः' श्रेणीव्यवहारादिः पाटीगणितप्रसिद्धोऽनेकधा २, 'रज्जुत्ति,
45565555
गाथा:
दीप
अनुक्रम [९५१-९५६]
SamEaucatunintamatam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~4264