________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७४७] + गाथा:
प्रत सूत्रांक [७४७]
॥४९६॥
भीस्थाना- पणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते । यद्दीयते कृपादनुकम्पा तद्भवेदानम् ॥१॥" सनणं सनहा-व्यसनादौ बा१०स्थाना. सहायकरणं तदर्थ दानं सत्रहदानं, अथवा अभेदाहानमपि सङ्ग्रह उच्यते, आह च-"अभ्युदये व्यसने वा यत्कि
उद्देशः ३ चिदीयते सहायार्थम् । तत्समहतोऽभिमतं मुनिभिर्दानं न मोक्षाय ॥१॥” इति, तथा भयात् यदानं तत् भयदान, II | दानानि भयनिमित्तत्वाद्वा दानमपि भयमुपचाराद् इति, उक्तं च-"राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च । यद्दीयते मुण्डाः संभयात्तिन्यदानं बुधैज्ञेयम् ॥१॥" इति ३, कालुणिए इय'त्ति कारुण्यं-शोकस्तेन पुत्रवियोगादिजनितेन तदी-1&ा ख्यान
यस्यैव तल्पादेः स जन्मान्तरे सुखितो. भवत्वितिवासनातोऽन्यस्य वा यद्दानं तत्कारुण्यदानं, कारुण्यजन्यत्वाद्वा दान- सू०७४५&ामपि कारुण्यमुक्तमुपचारादिति ४, तथा 'लज्जया'हिया दानं यत्तल्लज्जादानमुच्यते, उक्तं च-"अभ्यर्थितः परेण तु यदान ७४७
जनसमूहमध्यगतः। परचित्तरक्षणार्थं लज्जायास्तद्भवेद्दानम् ॥१॥" इति, ५, 'गारवेणं च'त्ति गौरवेण-गर्वेण यद्दीयते तद् गौरवदानमिति, उक्तं च-"नटनर्त्तमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः । यद्दीयते यशोऽथ गर्वेण तु तद्भवेद्दानम् ॥१॥" ६, अधर्मपोषकं दानमधर्मदानं, अधर्मकारणत्वाद्वा अधर्म एवेति, उक्तं च-"हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः । यद्दीयते हि तेषां तज्जानीयादधर्माय ॥१॥" इति ७, धर्मकारणं यत्तद्धर्मदानं धर्मे एव वा,
उक्तं च-"समतृणमणिमुक्तेभ्यो यदानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं तदानं भवति धर्माय ॥१॥" इति, ८.12 MI'काही इय'त्ति करिष्यति कश्चनोपकार ममायमितिबुद्ध्या यद्दानं तत्करिष्यतीति दानमुच्यते ९, तथा कृतं ममानेन
तत्प्रयोजनमिति प्रत्युपकारार्थ यद्दानं तत्कृतमिति, उक्तं च-"शतशः कृतोपकारो दत्तं च सहस्रशो ममानेन । अह- ॥४९६॥
गाथा:
दीप
*555555
अनुक्रम [९५१-९५६]
कर
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~425~