________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७४४]
प्रत
सूत्रांक [७४४]
दरणीयं भवतीति, अस्य च क्रमभिन्नस्यानु योगोऽयं यथाक्रमविवरणे हि यथासङ्ख्यदोषः स्यादिति तत्परिहारार्थ क्रमभेद,
तथाहि-नं करोमि मनसा न कारयामि वाचा कुर्वन्तं नानुजानामि कायेनेति प्रसज्यते, अनिष्टं चैतत्प्रत्येकपक्षस्यैवेष्टत्वात्, तथाहि-मनःप्रभृतिभिर्न करोमि तैरेव न कारयामि तैरेव नानुजानामीति, तथा कालभेदोऽतीतादिनिर्देशे प्राप्ते वर्त्तमानादिनिर्देशो यथा जम्बूद्वीपप्रज्ञात्यादिषु ऋषभस्वामिनमाश्रित्य 'सके देविंदे देवराया वंदति नमसति'त्ति सूत्रे, तदनुयोगश्चाय-वर्तमाननिर्देशखिकालभाविष्वपि तीर्थकरेग्वेतन्यायप्रदर्शनार्थ इति, इदं च दोषादिसूत्रत्रयमन्यथापि विमर्शनीयं, गम्भीरत्वादस्येति । वागनुयोगतस्त्वानुयोगः प्रवर्तत इति दानलक्षणस्यार्थस्य भेदानामनुयोगमाह
दसविहे दाणे पं० २०-अणुकंपा १ संगहे २ चेव, भये ३ कालुणितेति य ४ । लज्जाते ५ गारवेणं च ६, अहम्मे उण सत्तमे ७ ॥१॥ धम्म त अट्ठमे चुत्ते ८, काहीति त ९ कतंति त १० ॥ दसविधा गती पं०२०-निरयगती निरयविग्गहराई तिरियगती तिरियविहन्गगई एवं जाब सिद्धिगइ सिद्धिविग्गहगती (सू० ७४५) दस मुंडा पन्नत्ता पं० सं०-सोर्तिदितमुंडे जाव फासिंदितमुंडे कोहमुंडे जाव लोभमुंडे दसमे सिरमुंडे (सू०७४६) सविधे संखाणे पं० तं-परिकम १ ववहारो २ रज्जू ३ रासी ४ कलासबने ५ य। जावंतावति ६ वग्गो ७ घणो ८त तह वग
वग्गो ९ वि ॥१॥ कप्पो त १० (सू० ७४७) 'दसे'त्यादि, 'अणुकंपे'त्यादि श्लोकः सार्द्ध', 'अनुकंपत्ति दानशब्दसम्बन्धादनुकम्पया-कृपया दानं दीनानाथविषयमनुकम्पादानमथवा अनुकम्पातो यद्दानं तदनुकम्पैवोपचारात्, उक्तं च वाचकमुख्यैरुमाखातिपूज्यपादैः-"कृ-12
SAKAKKAR
दीप
अनुक्रम [९५०]
SINEauratoIH
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~424~