________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७४४]
प्रत
सूत्रांक
[७४४]
श्रीस्थाना-कल्याणमित्यर्थः, अथवा 'सेयकाले अकर्म वावि भवई'त्यत्र सेयशब्दो भविष्यदर्थः ४, 'सायंकारे'त्ति सायमिति निपातः ८१० स्थाना. गसूत्र
सत्यार्थस्तस्माद् 'वर्णात्कार इत्यनेन छान्दसत्वात्कारप्रत्ययः करणं वा कारस्ततः सायंकार इति तदनुयोगो यथा सत्य उद्देशः ३ वृत्तिः तथावचनसद्भावप्रश्नेविति, एते च चकारादयो निपातास्तेषामनुयोगभणनं शेषनिपातादिशब्दानुयोगोपलक्षणार्थमिति ५, चकाराद्य
'एगत्तेत्ति एकत्वमेकवचनं तदनुयोगो यथा 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इत्यत्रैकवचनं सम्यग्दर्शनादीनां समु- नुयोगः ॥४९५॥
दितानामेबैकमोक्षमार्गवख्यापनार्थं, असमुदितत्वे त्वमोक्षमार्गति प्रतिपादनार्थमिति ६, 'पुहुत्ते'त्ति पृथक्त्व-भेदो सू०७४४ द्विवचनबहुवचने इत्यर्थः, तदनुयोगो यथा 'धम्मस्थिकाये धम्मत्थिकायदेसे धम्मत्थिकायप्पदेसा' इह सूत्रे धर्मास्तिकायप्रदेशा इत्येतद्वहुवचनं तेषामसङ्ख्यातत्वख्यापनार्थमिति ७, 'संजूहे'त्ति सङ्गतं-युक्तार्थ यूध-पदानां पदयोर्वा समूहः। संयूथं, समास इत्यर्थः, तदनुयोगो यथा 'सम्यग्दर्शनशुद्ध सम्यग्दर्शनेन सम्यग्दर्शनाय सम्यग्दर्शनाद्वा शुद्ध सम्यग्दर्शन-10 शुद्धमित्यादिरनेकधा इति ८, 'संकामिय'त्ति सङ्कामितं विभक्तिवचनायन्तरतया परिणामितं तदनुयोगो यथा-'साहूर्ण बंदणेणं नासति पावं असंकिया भावा' इह साधूनामित्येतस्याः षष्ठ्याः साधुभ्यः सकाशादित्येवं लक्षणं पञ्चमीत्वेन विपरिणामं कृत्वा अशकिता भावा भवन्तीत्येतत्पदं सम्बन्धनीयं, तथा “अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चई" इत्यत्र सूत्रे न स त्यागीत्युच्यते इत्येकवचनस्य बहुवचनतया परिणामं कृत्वा न ते त्यागिन उच्यन्त इत्येवं पदघटना कार्येति ९, 'भिन्न'मिति क्रमकालभेदादिभिभिन्न-विसदृशं तदनुयोगो यथा-'तिविहं तिविहेण मिति सङ्ग्रहमुक्त्वा पुनः 'मणेण'-14 मित्यादिना तिविहेणंति विवृतमिति क्रमभिन्नं, क्रमेण हि तिविहमित्येतन्न करोम्यादिना विवृत्य ततखि विधेनेति विय-का॥ ४९५ ॥
दीप
अनुक्रम [९५०
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~423~