SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७५०] (०३) श्रीस्थानाइसूत्रवृत्तिः प्रत १०स्थाना. | उद्देशः३ सामाचार्यः | वीरस्वमाः सू०७४९७५० ॥४९९॥ सूत्रांक [७५०] दामदुर्ग सम्वरषणामयं सुमिणे पासित्ता णं पडिबुद्धे ४ एगं च णं महं सेतं गोवर्ग सुमिणे पासित्ता ण पडिबुद्धे ५, एगं च णं गह परमसरं सब्बओ समंवा कुसुमितं सुनिणे पासित्ता णं पढिबुद्धे ६, एगं च णं महासागर उम्मीवीचीसहस्सफलितं भुयाहि तिणं सुमिणे पासित्ता गं पडिबुद्धे ७, एगं च णं महं दिणयरं तेयसा जलंत सुमिणे पासित्ता गं पडिबुते ८, एनं च णं मह हरिवेरुलितवन्नाभेणं नियतेणमंतेणं माणुसुत्तर पम्वतं सव्वतो समंता आवेदिय परिवेढियं सुमिणे पासित्ता ण पडिबुद्धे ९, एगं च णं मई मंदरे पव्वते मंदरचूलियानो उवरि सीहासणवरगयम चाणं मुमिणे पासित्ता गं पडिबुद्धे १० । जणं समणे भगवं महावीरे एगं महं घोररूवदित्वधरं तालपिसात सुमिणे परासितं पासित्ता पं पडिबुद्धे तन्नं समणेणं भगवता महावीरेणं मोहणिजे कम्मे मूलाओ उग्घाइते १, जं ने समणे भगवं महावीरे एगं मई मुक्लिपक्खगं ाव पडिबुद्धे तं णं समणे भगवं महावीरे सुकझाणोवगए विहद २, जण समणे भगवं महावीरे एग महं चित्तविचित्तपक्खा जाव पडिबुद्धे तं गं समणे भगवं महावीरे ससमतपरसमयितं चित्तविचित्तं दुवालसंग गणिपिडगं आपवेति पण्णवेति परूवेति सेति निदंसेति उपदंसेति तं-आयारं जावविट्ठीवार्य ३, जं समणे भगवं महावीरे एग महं दामदुर्ग सब्बरवणा जाव पडिबुद्धे तं नं समगे भगवं महावीरे दुविहं धम्म पण्णवेति, सं०-अगारधर्म च अणगारधम्मं च समणे भगवं महावीरे एगं महं सेतं गोवरगं सुमिणे जाव पहियुद्धतं णं समणस्स भगवो महावीरस्स चाउवण्णाइण्णे संघे तं--समणा समणी सावगा सावियाओ ५ णं समणे भगवं महावीरे एवं महं पउमसरं जाव पडिबुद्धे तं गं समणे भगवं महावीरे चउठिवहे देवे पण्णवेति, सं०-भवणवासी वाणमंतरा दीप अनुक्रम [९५९-९६१] ॥४९९॥ File For Tantrary: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~431~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy