________________
आगम
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७४३] + गाथा
(०३)
प्रत
सूत्रांक
[७४३]
गाथा
श्रीस्थाना- प्रस्तावाद्दोषविशेषनिरूपणायाह-'दसविहे'त्यादि, 'तज्जायेंत्यादि वृत्तं, एते हि गुरुशिष्ययोर्वादिप्रतिवादिनोर्वा वादा-14१० स्थाना. अस्त्र- श्रया इव लक्ष्यन्ते, तत्र तस्य गुवोदेजांत-जातिः प्रकारो वा जन्ममर्मकर्मादिलक्षणः तज्जातं तदेव दूषणमितिकृत्या उद्देशः ३
दोषस्तज्जातदोषः, तथाविधकुलादिना दूषणमित्यर्थः, अथवा तस्मात्-प्रतिवाद्यादेः सकाशाजातः क्षोभान्मुखस्तम्भादि- शस्त्रदोष
लक्षणो दोषस्तजातदोषः १ तथा स्वस्यैव मतेः-बुद्धेर्भङ्गो-विनाशो मतिभङ्गो-विस्मृत्यादिलक्षणो दोषो मतिभङ्गदोपः २, विशेषः ॥४९२॥
तथा प्रशास्ता-अनुशासको मर्यादाकारी सभानायकः सभ्यो वा तस्माद् द्विष्टादुपेक्षकाद्वा दोषः प्रतिवादिनो जयदा-15सू०७४३ नलक्षणो विस्मृतप्रमेयप्रतिवादिनः प्रमेयस्मारणादिलक्षणो वा प्रशास्तृदोषः ३, इह त्थाशब्दो लघुश्रुतिरिति, तथा परिहरणं-आसेवा स्वदर्शनस्थित्या लोकरुया वा अनासेव्यस्य तदेव दोषः परिहरणदोषः, अथवा परिहरण-अनासेवन सभारूढया सेव्यस्य वस्तुनस्तदेव तस्माद्वा दोषः परिहरणदोषः अथवा वादिनोपन्यस्तस्य दूपणस्य असम्यकपरिहारो
जात्युत्तरं परिहरणदोष इति, यथा बौद्धेनोक्तमनित्यः शब्दः कृतकत्वाद् घटवदिति, अव मीमांसकः परिहारमाह-ननु | शीघटगतं कृतकत्वं शब्दस्यानित्यत्वसाधनायोपन्यस्यते शब्दगतं वा, यदि घटगतं तदा तच्छब्दे नास्तीत्यसिद्धता हेतोः, अथ
शब्दगतं तन्नानित्यत्वेन व्याप्तमुपलब्धमित्यसाधारणानकान्तिको हेतुरित्ययं न सम्यक् परिहार, एवं हि सर्वानुमानोच्छेदप्रसङ्गः, अनुमानं हि साधनधर्ममात्रात् साध्यधर्ममात्रनिर्णयात्मकं, अन्यथा धूमादनलानुमानमपि न सियेत्, तथाहि-अग्निरत्र धूमायथा महानसे, अत्र विकल्प्यते-किमत्रेतिशब्दनिर्दिष्टपर्वतकप्रदेशादिगतधूमोऽग्निसाधनायो
X ॥४९२॥ पात्तः उत महानसगतो, यदि पर्वतादिगतः सोऽग्निना न व्याप्तः सिद्ध इत्यासाधारणानकान्तिको हेतुः, अथ महान
दीप
1-56499296
अनुक्रम [९४४-९४९]
CamEauratomitimational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~417~