________________
आगम
(०३)
प्रत
सूत्रांक
[७४२]
दीप
अनुक्रम [९४३]
Education
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [ ७४२ ]
स्थान [१०],
उद्देशक [-],
च ते प्राणाश्च द्वीन्द्रियादयो भूताश्च-तरवः जीवाश्च पञ्चेन्द्रियाः सत्त्राश्च पृथिव्यादयः इति द्वन्द्वे सति कर्म्मधारयः, ततस्तेषां सुखं शुभं वा आवहतीति सर्वप्राणभूतजीवसत्त्वसुखावहः, सुखावहत्वं च संयमप्रतिपादकत्वात् सत्वानां निर्वाणहेतुत्वाच्चेति । प्राणादीनां सुखावहो दृष्टिवादोऽशस्त्ररूपत्वात् शस्त्रमेव हि दुःखावहमिति शस्त्रप्ररूपणायाह
इसविधे सत्थे पं० सं०—'सत्यमग्गी १ विसं २ लोणं ३, सिणेहो ४ खार ५ मंत्रिलं ६ । दुप्पउत्तो मणो ७ वाया ८, काया ९ भावो व अविरती १० ॥ १ ॥ दसविहे दोसे पं० तं० तज्जातदोसे १ मतिभंगदोसे २ पसस्थारदोसे ३ परिहरणदो से ४ | लक्खण ५ कारण ६ उदोसे ७, संकामणं ८ निगह ९ वत्थुदोसे १० ॥ १ ॥ दसविधे बिसेसे पं० [सं०] १ तज्जातदोसे २ त दोसे एगद्विनेति ३ त कारणे ४ त पडुप्पण्जे ५, दोसे ६ निबे ७ हिअट्टमे ८
॥ १ ॥ अत्तणा ९ उबणीते १० ४, विसेसेति व ते दस || ( सू० ७४३ )
'दसे त्यादि, शस्यते-हिंस्यते अनेनेति शस्त्रं, 'सत्थं' सिलोगो, शस्त्रं-हिंसकं वस्तु, तब द्विधा द्रव्यतो भावतश्च, तत्र द्रव्यतस्तावदुच्यते-अग्निः-अनलः, स च विसदृशानलापेक्षया स्वकायशखं भवति, पृथिव्याद्यपेक्षया तु परकावशस्त्रं १ विपं स्थावरजङ्गमभेदं २ लवणं-प्रतीतं १ स्नेहः तैलघृतादि ४ क्षारो-भस्मादि ५ अम्लं काखिकं ६ 'भावों यत्ति इह द्रष्टव्यं तेन भावो भावरूपं शस्त्रं, किं तदित्याह- दुष्प्रयुक्तं - अकुशलं मनो-मानसं ७ बाग-वचनं दुष्प्रयुक्ता ८ कायश्च शरीरं दुष्प्रयुक्त एव ९, इह च कायस्य हिंसाप्रवृत्ती खड्गादेरुपकरणत्वात् कायग्रहणेनैव तद्ब्रहणं द्रष्टव्यमिति, अविरतिश्च-अप्रत्याख्यानमथवा अविरतिरूपो भावः शस्त्रमिति १० । अविरत्यादयो दोषाः शस्त्रमित्युक्तमिति दोष
Far Far & Fran
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ]
~416~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः