________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७४१] + गाथा:
अस्त्रवृत्तिः
प्रत सूत्रांक [७४१]
ACH
श्रीस्थाना- ववहार'त्ति व्यवहारेण सत्यं व्यवहारसत्यं, यथा दह्यते गिरिः गलति भाजनं, अयं च गिरिगततृणादिदाहे व्यवहारका १० स्थाना.
प्रवर्तते, उदके च गलति सतीति, 'भाव'त्ति भावं-भूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यं भावसत्यं, यथा शुक्ला बला- उद्देशः३ 14केति, सत्यपि हि पञ्चवर्णसम्भवे शुक्वोत्कटत्वात् शुक्लेति, 'जोगे'त्ति योगतः-संवन्धतः सत्यं योगसयं, यथा दण्ड-18 सत्याचा
योगाद् दण्डः छत्रयोगाच्छत्र एवोच्यत इति, दशममौपम्यसत्यमिति उपमैवीपभ्यं तेन सत्यमौपम्यसत्यं यथा समु-13 भाषा: ॥४९॥
द्रवत्तडागं देवोऽयं सिंहस्त्वमिति, सर्वत्रैकारः प्रथमैकवचनार्थो द्रष्टव्य इहेति । सत्यविपक्षं मृपाह-दसे'त्यादि, 'मो- सू०७४१ सेत्ति प्राकृतत्वात् मृषाऽनृतमित्यर्थः, 'कोहे गाहा, 'कोहे'त्ति क्रोधे निश्रितमिति सम्बन्धात् क्रोधाश्रितं-कोपाश्रितं मृपेत्यर्थः, तच्च यथा क्रोधाभिभूतः अदासमपि दासमभिधत्त इति, माने निश्रितं यथा मानाध्मातः कश्चित् केनचिदल्पधनोऽपि पृष्टः सन्नाह-महाधनोऽहमिति, 'माय'त्ति मायायां निश्रितं यथा मायाकारप्रभृतय आहुः-'नष्टो गोलका' इति, 'लोभेति लोभे निश्रितं वणिप्रभृतीनामन्यथाक्रीतमेवेत्थं क्रीतमित्यादि, 'पिज्ज'त्ति प्रेमणि निश्चितं | अतिरक्तानां दासोऽहं तवेत्यादि, 'तहेव दोसे यत्ति द्वेषे निश्रितं, मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, 'हासे'त्ति हासे निश्रितं यथा कन्दर्पिकाणां कस्मिंश्चित्कस्यचित्सम्बन्धिनि गृहीते पृष्टानां न दृष्टमित्यादि, 'भये'त्ति भयनिश्रित तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानं, 'अक्खाइय'त्ति आख्यायिकानिश्रितं तत्प्रतिबद्धोऽसत्प्रलापः, 'उव-18 घायनिस्सिए'त्ति उपघाते-प्राणिषधे निश्रितं-आश्रितं दशमं मृषा, अचौरे चोरोऽयमित्यभ्याख्यानवचनं, मृषाशब्द-18|
1 ॥४९ ॥ स्त्वव्यय इति । सत्यासत्ययोगे मिश्रं वचनं भवतीति तदाह-'दसे'त्यादि, सत्यं च तन्मृषा चेति प्राकृतत्वात् सच्चा
गाथा
%
+
7
दीप अनुक्रम [९३८-९४२]
4565E
SamEaucatunintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~413~