________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७४१] + गाथा:
2564
प्रत सूत्रांक [७४१]
सते १ विगतमीसते २ जपण्णविगतमीसते ३ जीवमीसए ४ अजीवमीसए ५ जीवाजीवमीसए ६ अणतमीसए . परित्तमीसए ८ अद्धामीसए ९ अद्धद्धामीसए १० (सू० ७४१) 'दसविहे'त्यादि, सन्तः-प्राणिनः पदार्था मुनयो वा तेभ्यो हितं सत्यं दशविधं तत्मज्ञप्त, तद्यथा-'जणवगाहा, 'जणवय'त्ति सत्यशब्दः प्रत्येकमभिसम्बन्धनीयः, ततश्च जनपदेषु-देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितधमिति जनपदसत्य, यथा कोकणादिषु पयः पिच्चं नीरमुदकमित्यादि, सत्यत्व
चास्यादुष्टविवक्षाहेतुत्वान्नानाजनपदेविष्टार्थप्रतिपत्तिजनकत्वाद् व्यवहारप्रवृत्तेः, एवं शेषेष्यपि भावना कार्येति, 'संम-| 18य'ति संमतं च तत् सत्यं चेति सम्मतसत्य, तथाहि-कुमुदकुवलयोपलतामरसानां समाने पङ्कसम्भवे गोपालादीना-18
मपि सम्मतमरविन्दमेव पङ्कजमिति अतस्तत्र संमततया पङ्कजशब्दः सत्यः कुवलयादावसत्योऽसंमतत्वादिति, 'ठवपाण'त्ति स्थाप्यत इति स्थापना यलेप्यादिकम्मोहदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यं, यथा अजिनोऽपि
जिनोऽयमनाचार्योऽप्याचार्योऽयमिति, 'नामेंति नाम-अभिधानं तत्सत्यं नामसत्यं, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन | उच्यते एवं धनवर्द्धन इति, 'रूखेति रूपापेक्षया सत्यं रूपसत्यं, यथा प्रपञ्चयतिः प्राजितरूपं धारयन् प्रत्रजित उच्यते न चासत्यताऽस्येति, 'पडुचसचे य'त्ति प्रतीत्य-आश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यसत्यं, यथा अनामिकाया दीर्घत्वं इस्वत्वं चेति, तथाहि-तस्थानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधाने तत्तद्रूपमभिव्यज्यत इति सत्यता,
456456-450-
ACAKACCAGACOCCALCOC+
गाथा
दीप अनुक्रम [९३८-९४२]
FACE
E
aton
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~412~