________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७४०]
श्रीस्थानाझसूत्रवृत्तिः
प्रत
॥४८९॥
४
सूत्रांक
[७४०]
'दसेत्यादि, सहशा-असमाधिः, उपधीयते-उपष्टभ्यते संयमः संयमशरीरं वा येन स उपधिः-वखादिस्तद्विषयः | १०स्थाना. सक्केशः उपधिसडक्लेशः, एवमन्यत्रापि, नवरं 'उबस्सय'त्ति उपाश्रयो-वसतिस्तथा कषाया एवं कषायैर्वा सडक्लेशः उद्देश ३ कषायसहरकेशः तथा भक्तपानाश्रितः सहक्लेशो भक्तपानसक्लेशः तथा मनसो मनसि वा सडकोशो वाचा सहक्लेशःसंक्लेशेतरे कायमाश्रित्य सड्क्लेश इति विग्रहः, तथा ज्ञानस्य सडक्लेश:-अविशुद्यमानता स ज्ञानसडकेशः, एवं दर्शनचारित्रयो-IA बलानि रपीति । एतद्विपक्षोऽसक्लेशस्तमधुनाऽऽह-दसे'त्यादि, कण्ठ्यं । असक्लेशश्च विशिष्टे जीवस्य वीर्यवले सति भव- सत्याद्या तीति सामान्यतो बलनिरूपणायाह-'दसे'त्यादि, श्रोत्रेन्द्रियादीनां पञ्चानां बलं-स्वार्थग्रहणसामर्थं 'जाव'त्ति चक्षु
भाषा: रिन्द्रियबलादि वाच्यमित्यर्थः, ज्ञानबलं-अतीतादिवस्तुपरिच्छेदसामर्थ्य चारित्रसाधनतया मोक्षसाधनसामर्थ्य वा, दर्शनबलं सर्ववेदिवचनप्रामाण्यादतीन्द्रियायुक्तिगम्यपदार्थरोचनलक्षणं चारित्रबलं यतो दुष्करमपि सकलसङ्गवियोग
पासू०७३९
७४१ करोत्यात्मा यच्चानन्तमनाबाधमैकान्तिकमात्यन्तिकमात्मायत्तमानन्दमाप्नोति, तपोबलं यदनेकभवार्जितमनेकदुःख-19 कारणं निकाचितकर्मग्रन्धि क्षपयति, वीर्यमेव बलं वीर्यवलं, यतो गमनागमनादिकासु विचित्रासु क्रियासु वर्तते, यच्चापनीय सकलकलुषपटलमनवरतानन्दभाजनं भवतीति । चारित्रबलयुक्तः सत्यमेव भाषत इति तनिरूपणायाह
दसविहे सचे पण्णत्ते-जणवय १ सम्मय २ ठवणा ३ नामे ४ रुवे ५ पदुश्चसच्चे ६ य । ववहार ७ भाव ८ जोगे ९ इसमे ओवम्मसचे व १० ॥१॥ बसविधे मोसे पं० त०-कोघे १ माणे २ माया ३ लोभे ४ पिजे ५ बहेव दोसे ६ य । हास ७ भते ८ अक्खातित ९ उवधातनिस्सिते दसमे १० ॥२॥ दसविधे सच्चामोसे पं० सं०-पन्नमी
IR४८९॥
दीप
अनुक्रम [९३७]
-CACANCk
E
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~411~