________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७३८] + गाथा:
प्रत सूत्रांक [७३८]
* 555
स्वाध्यायस्य श्रमादिना शरीरस्य संयमस्य वोपघातः परिकर्मोपघाता, "परिहरणोवघाए' परिहरणा-अलाक्षणिकस्याकहथ्यस्य वोपकरणस्याऽऽसेवा तया यः स परिहरणोपघातः, तथा ज्ञानोपघातः श्रुतज्ञानापेक्षया प्रमादतः, दर्शनोपघातः शङ्कादिभिः, चारित्रोपधातः समितिभङ्गादिभिः, अचियत्तोवधाए'त्ति अचियत्तम्-अनीतिकं तेनोपघातो विनयादेः, 'सारक्खणोवघाए'त्ति संरक्षणेन शरीरादिविषये मूछो उपघातः परिग्रहविरतेरिति संरक्षणोपघात इति । उपघातविपक्षभूत| विशुद्धिनिरूपणाय सूत्रम्, तत्रोद्मादिविशुद्धिर्भक्तादेर्निरवद्यता, जावत्तिकरणात् एसणेत्यादि वाच्यमित्यर्थः, तत्र परिकर्मणा-वसत्यादिसारवणलक्षणेन क्रियमाणेन विशुद्धियों संयमस्य सा परिकमविशुद्धिः परिहरणया-वस्त्रादेः शा-1 स्त्रीययाऽऽसेवनया विशुद्धिः परिहरणाविशुद्धिः, ज्ञानादित्रयविशुद्धयस्तदाचारपरिपालनातः, अचियत्तस्य-अप्रीतिकस्य | विशोधिस्तन्निवर्तनादचियत्तविशोधिः, संरक्षणं संघमार्थ उपध्यादेस्तेन विशुद्धिश्चारित्रस्येति संरक्षणविशुद्धिः, अथवोद्गमाधुपाधिका दशप्रकाराऽपीयं चेतसो विशुद्धिर्विशुद्यमानता भणितेति । इदानी चित्तस्यैत्र विशुद्धिविपक्षभूतमुपध्याधुपाधिक सएक्लेशमभिधातुमुपक्रमते, तत्र सूत्रम्
दसविधे संकिलेसे पं० सं०-उवहिसंकिलेसे उबस्सयसंकिलेसे कसायसंकिलेसे भत्तपाणसंकिलेसे मणसंकिलेसे वतिसंकिलेसे कायसंकिलेसे णाणसंकिलेसे ईसणसंकिलेसे चरित्तसंकिलेसे । दसविहे असंकिलेसे पं० त०-उबहिअसंकिलेसे जाव चरित्तभसंकिलेसे । (सू०७३९) दसविधे बले पं० त०-सोतिदितबले जाव फासिदितबले णाणबले दसणबले चरित्तबले तपबले बीरितबले (सू०७४०)
गाथा:
दीप अनुक्रम [९३५]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~410~