________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७३८] + गाथा:
प्रत सूत्रांक [७३८]
श्रीस्थाना- दाऽस्ति-भवति जायते इति सुखमानन्दहेतुत्वादिति ७, 'मुह भोग'त्ति शुभ:-अनिन्दितो भोगो-विषयेषु भोगक्रि- १०स्थाना.
सूत्र- येति स सुखमेव सातोदयसम्पाद्यत्वात् तस्येति ८, तथा 'निक्खम्ममेव'त्ति निष्क्रमणं निष्क्रमा-अविरतिजम्बाला-18 उद्देशः ३ वृत्तिः शादिति गम्यते, प्रवज्येत्यर्थः, इह च द्विर्भावो नपुंसकताच प्राकृतत्वात् , एवकारोऽवधारणे, अयमर्थः-निष्क्रमणमेव भव- मिथ्यात्वं
स्थानां सुखं, निराबाधस्वायत्तानन्दरूपत्वात्, अत एवोच्यते-'दुवालसमासपरियाए समणे निग्गंधे अणुत्तराणं दे- शलाकाः ॥४८८॥
वाणं तेउलेसं वीइवयइति, तथा "नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोलोकव्यापाररहि- भवनवातस्य ॥ १ ॥” इति, शेषसुखानि हि दुःखप्रतीकारमात्रत्वात् सुखाभिमानजनकत्वाच तत्त्वतो न सुखं भवतीति ९, | सिचैत्यवृ'तत्तो अणावाहि'त्ति ततो-निष्क्रमणमुखानन्तरं अनावाधं-न विद्यते आवाधा-जन्मजरामरणक्षुसिपासादिका यत्र क्षा उपलातदनांबा, मोक्षसुखमित्यर्थः, एतदेव च सर्वोत्तम, यत उक्तम्-नवि अस्थि माणसाणं तं सोक्खं नविय सम्बदे-1 पाताद्याः
वाण । जं सिद्धाणं सोक्खं अब्वाबाहं उवगयाणं ॥१॥" इति, १० [नाप्यस्ति मनुष्याणां तत्सौख्यं नापि च सर्वदे- सू०७३४. भावानां । यत्सिद्धानां सौख्यमव्यायाधमुपगतानां ॥१॥] निष्क्रमणसुखं चारित्रसुखमुक्तं, तच्चानुपहतमनावाधसुखायेत्य
तश्चारित्रस्यैतत्साधनस्य भक्तादेानादेश्वोपघातनिरूपणसूत्रं, तत्र यदुद्गमेन-आधाकादिना पोडशविधेनोपहननं-वि-18 राधनं चारित्रस्याकल्प्यता वा भक्तादेः स उगमोपघातः १, एवमुत्पादनया-धाच्यादिदोषलक्षणया यः स उत्पादनोप
घातः, 'जहा पंचट्ठाणे'त्तिभणनात् तत्सूत्रमिह दृश्यं, कियत्, अत आह-'जाव परी'त्यादि, तच्चेदम्-'एसणो- ४८८॥ सावधाए' एषणया-शङ्कितादिभेदया यः स एपणोपघातः 'परिकम्मोवघाए' परिकर्म-वस्त्रपात्रादिसमारचनं तेनोपघातः14
गाथा:
दीप अनुक्रम [९३५]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~409~