________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७३८] + गाथा:
44+KA
प्रत सूत्रांक [७३८]
गाथा:
नसुखवीर्ययुक्तेषु अमुक्तसंज्ञा, न सन्त्येवेदशा मुक्काः, अनादिकर्मयोगस्य निवर्त्तयितुमशक्यत्वादनादित्वादेव आकाशात्मयोगस्येवेति, न सन्ति वा मुक्ताः मुक्तस्य विध्यातदीपकल्पवादात्मन एव वा नास्तित्वादित्यादिविकल्परूपेति १० अन-I न्तरं मिथ्यात्वविषयतया मुक्ता उक्काः, इदानीं तदधिकारातीर्थकरत्रयस्य दशस्थानकानुपातेन मुक्तत्वमभिधीयते-- दप्पभे णं' इत्यादि सूत्रत्रयमपि कण्ठ्यं, नवरं सिद्धे 'जाव'त्ति यावत्करणात् 'सिद्धे बुद्धे मुत्ते अंतकडे सञ्चदुक्खप्पही'त्ति सूत्रं द्रष्टव्यमिति, उक्ततीर्थकराश्च महापुरुषा इति तत्सम्बन्धि 'पुरिससीहें'त्यादिसूत्रत्रयं कण्ठयं । नैरविकतयेति प्रागुक्तं, नारकासन्नाश्च क्षेत्रतो भवनवासिन इति तद्गतं सूत्रद्वयं कण्ठ्यं, नवरं-"असुरा १ नाग २ सुवन्ना ३ विग्जू ४ अग्गी ५ य दीव ६ उदही ७ य । दिसि ८ पवण ९ थणियनामा १० दसहा एए भवणवासी ॥१॥" इति, अनेन क्रमणाश्वत्थादयश्चैत्यवृक्षा ये सिद्धायतनादिद्वारेषु श्रूयन्त इति । प्राग्भवनवासिनो देवा उक्तास्तेषां च किल सुखं भव
तीति सुखं सामान्यत आह-दसविहें'त्यादि, 'आरोग'गाहा, आरोग्य-नीरोगता १दीर्घमायु:-चिरं जीवितं, शुभहै मितीह विशेषणं दृश्यमिति २, 'अहेजति आध्यत्व-धनपतित्वं सुखकारणत्वात्सुखं, अथवा आध्यैः क्रियमाणा इज्या
पूजा आयेज्या, प्राकृतत्वादहेजत्ति ३, 'काम'त्ति कामौ शब्दरूपे सुखकारणत्वात् सुखं ४, एवं 'भोगे'त्ति भोगा:-ग-1 न्धरससः ५, तथा सन्तोपः-अल्पेच्छता तत्सुखमेव आनन्दरूपत्वात्सन्तोषस्थ, उकै च-"आरोगसारियं माणुसतणं सच्चसारिओ धम्मो । विज्जा निच्छयसारा सुहाई संतोससाराई॥१॥" इति [आरोग्यसारं मनुष्यत्वं सत्यसारो
धर्मः । विद्या निश्चयसारा सुखानि संतोषसाराणि ॥१॥], 'अस्थिति येन येन यदा यदा प्रयोजनं तत्तत्तदा तस्था०८२||
दीप
अनुक्रम [९३५]
Et
Samayam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~408~