________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७३८] + गाथा:
प्रत सूत्रांक [७३८]
A
श्रीस्थाना
वघाते अधियत्तोवघाते सारक्खणोवधाते दसविधा विसोही पं० सं०-उग्गमविसोही उप्पावणविसोही जाव सारक्षण- १.स्थाना. सूत्रविसोही (सू०७३८)
उद्देशः३ वृत्तिः तत्र अधर्मे-श्रुतलक्षणविहीनत्वादनागमे अपौरुषेयादौ धर्मसंज्ञा-आगमबुद्धिर्मिथ्यात्वं, विपर्यस्तत्वादिति १ मिथ्यात्वं
धर्मे-कपच्छेदादिशुद्ध सम्यक्श्रुते आप्तवचनलक्षणेऽधर्मसंज्ञा सर्व एव पुरुषा रागादिमन्तोऽसर्वज्ञाश्च पुरुषत्वादहमि-18| शलाकाः ॥४८७॥
वेत्यादिप्रमाणतोऽनातास्तदभावात्तत्तदुपदिष्ट शाखें धर्म इत्यादिकुविकल्पवशादनागमबुद्धिरिति २ तथा उन्मार्गो- भवनबानिवृतिपुरीं प्रति अपन्थाः वस्तुतत्त्वापेक्षया विपरीतश्रद्धानज्ञानानुष्ठानरूपस्तत्र मार्गसंज्ञा-कुवासनातो मार्गबुद्धिः ३ सिचैत्यवृतथा मार्गेऽमार्गसंज्ञेति प्रतीत ४ तथा अजीवेषु-आकाशपरमाण्वादिषु जीवसंज्ञा 'पुरुष एवेद'मित्याद्यभ्युपगमादितिक्षा उपतथा 'क्षितिजलपवन हुताशनयजमानाकाशचन्द्रसूर्याख्याः । इति मूर्तयो महेश्वरसम्बन्धिन्यो भवन्त्यष्टी ॥.१ ॥" घाताद्याः इति ५, तथा जीवेषु-पृथिव्यादिवजीवसंज्ञा यथा न भवन्ति पृथिव्यादयो जीवाः उच्छासादीनां प्राणिधर्माणामनु-15|| सू०७३४. पलम्भाद् घटवदिति ६ तथाऽसाधुषु-पडूजीवनिकायवधानिवृत्तेष्वौदेशिकादिभोजिष्वब्रह्मचारिषु साधुसंज्ञा, यथा- G७३८ साधव एते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वादित्यादिविकल्परूपेति ७ तथा साधुषु-ब्रह्मचर्यादिगुणान्वितेषु असाधु
| संज्ञा, एते हि कुमारप्रजिता नास्त्येषां गतिरपुत्रत्वात् स्नानादिविरहितत्वाद्वेत्यादिविकल्पात्मिकेति ८ तथाऽमुक्तेषु-1 दिसकम्मसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा-'अणिमाद्यष्टविधं प्राप्यैश्वर्य कृतिनः सदा । मोदन्ते निवृतात्मान- ४८५॥
स्तीर्णाः परमदुस्तरम् ॥१॥" इत्यादिविकल्पात्मिकेति ९ तथा मुक्तेषु-सकलकर्मकृतविकारविरहितेष्वनन्तज्ञानदर्श
गाथा:
दीप अनुक्रम [९३५]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~407~