________________
आगम
(०३)
प्रत
मूचांक
[७३३]
+
गाथा:
दीप
अनुक्रम
[२८]
[भाग - 6] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) मूलं [ ७३३]
स्थान [१०],
उद्देशक [-1
Education Thaman
'पारञ्चियारिहे' एतदधिकमिह तत्र यस्मिन् प्रतिषेविते लिङ्गक्षेत्रकालतपोभिः पाराखिको बहिर्भूतः क्रियते तत्पाराचिकं तदर्हमिति । पाराश्चिको मिथ्यात्वमप्यनुभवेदतो मिथ्यात्वनिरूपणाय सूत्रम् —
दसविधे मिच्छते पं० नं० - अधम्मे धम्मसण्णा धम्मे अधम्मसण्णा अमग्गे मग्गसण्णा मग्गे उम्मग्गसन्ना अजीबेसु जीवसन्ना जीनेसु अजीवसन्ना असाहुसु साहुसन्ना साहुसु असाहुसण्णा अमुत्तेसु मुत्तसन्ना मुत्तेमु अमुत्तमण्णा ( सू० ७३४) चंदप्पभे णं अरहा दस पुव्वसतसहस्साई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, धम्मे णमरहा दस वाससयसहस्साई सब्वायं पालङ्गत्ता सिद्धे जावप्पहीणे, णनी णमरहा दस वाससहस्साई सब्बाउयं पालइत्ता सिद्धे जाव पहीणे, पुरिससीहे णं वासुदेवे दस वाससय सदस्साई सब्बाउवं पालदत्ता हट्टीते तमाए पुढवीए नेरतित्ताते उववन्ने, णेमी
अरहा दस घणू उच्चणं दस व वाससयाई सवाउयं पालइत्ता सिद्धे जावप्पहीणे, कण्हे णं वासुदेवे दस घणूई उद्धं उच्चत्तेणं दस य वाससयाई सब्वाच्यं पाठइत्ता तचाते वालुयप्पभाते पुढवीते नेरतियत्ताते उबवन्ने, (सू० ७३५) दसवा भवणवासी देवा पं० तं० असुरकुमारा जाव धणियकुमारा। एएसि णं दसविधाणं भवणवासीणं देवाणं दस चेतितरुक्खा पं० [सं० आसत्थ १ सत्तिवन्ने २ सामलि ३ उंबर ४ सिरीस ५ दहिवशे ६ | वंजुल ७ पलास ८ वप्पे तते ९ कतार १० ।। १ ।। ( सू० ७३६) दसविधे सोक्खे पं० नं० - आरोग्ग १ दीहमा २ अड्डेज्जं ३ काम ४ भोग ५ संतोसे ६ । अस्थि ७ सुहभोग ८ निक्खम्ममेव ९ तत्तो अणाबाहे १० || १ || (सू० ७३७ ) दसविधे उवघाते पं० [सं० उगमोवघाते उप्पायणोवघाते जह पंचठाणे, जाव परिहरणोवघाते णाणोवघाते दंसणोवघाते चरित्तो
-
Far Far & Pra U
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०३] अंग सूत्र - [०३]
~
~406~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः