________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७३३]
श्रीस्थानाप्रसूत्र
वृत्तिः
प्रत सूत्रांक [७३३]
॥४८६॥
गाथा:
आदतेत्तिपदे, तथाहि-'विणयसंपने नाणसंपन्ने दंसणसंपन्ने चरणसंपन्नेत्ति, 'अमायी अपच्छाणुताधी'ति पदद्वयमिहाधिका १० स्थाना. प्रकटं च, नवरं प्रधान्तरोक्तं तत्स्वरूपमिदं-"नो पलिउंचे अमायी अपच्छयाबी न परितप्पे'त्ति। [नापहवीतामायीनदशः ३ अपश्चात्तापी न परितप्येत् ] एवंभूतगुणवताऽपि दीयमानाऽऽलोचना गुणवतैव प्रत्येष्टव्येति तद्गुणानाह-दसही
अवगाहकात्यादि, 'आयारवंति ज्ञानाद्याचारवान् १ 'अबहारवं'ति अवधारणावान् २ जावकरणात् 'ववहारवं' आगमा-14
ना जिनादिपश्चप्रकारव्यवहारवान् ३ 'उध्वीलए' अपनीडकः लज्जापनोदको यथा परः सुखमालोचयतीति ४ 'पकुब्बी' आ-14
न्तरं अनलोचिते शुद्धिकरणसमर्थः ५ 'निज्जवए' यस्तथा प्रायश्चित्तं दत्ते यथा परो निर्वोढुमलं भवतीति ६ 'अपरिस्साची
न्तं वसूनि
प्रतिषेवाआलोचकदोषानुपश्रुत्य यो नोनिरति ७ 'अवायदंसी' सातिचारस्य पारलौकिकापायदशीति पूर्वोक्तमेव ८ 'पियधम्मे
द्याः दधम्म' १. त्ति अधिकमिह प्रियधर्मा-धर्मप्रियः दृढधा य आपद्यपि धर्मान्न चलतीति । आलोचितदो-18
सू०७२९पाय प्रायश्चित्तं देयमतस्तत्मरूपणसूत्र-आलोचना-गुरुनिवेदनं तयैव यच्छु यत्यतिचारजातं तत्तदर्हत्वादालोचनाई, तच्छुद्यर्थं यत्प्रायश्चित्तं तदप्यालोचनाहै, तच्चालोचनैवेत्येवं सर्वत्र, यावत्करणात् 'पडिक्कमणारिहे' प्रतिक्रमण-मिथ्यादुष्कृतं तदर्ह 'तदुभयारिहे' आलोचनापतिक्रमणाहमित्यर्थः 'विवेगारिहे' परित्यागशोध्यं 'घिउसग्गारिहे' कायो-121 त्सर्गार्ह 'तवारिहे' निर्विकृतिकादितपःशोध्यं 'छेदारिहे' पर्यायच्छेदयोग्यं 'मूलारिहे' व्रतोपस्थापनाई 'अणवट्ठ
॥४८६॥ पारिहे' यस्मिन्नासेविते कञ्चन कालं व्रतेष्वनवस्थाप्यं कृत्वा पश्चाचीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्याई,
दीप अनुक्रम [९२८]
CamEauratomitimational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~405~