________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७३३]
प्रत सूत्रांक [७३३]
।
चयति सूक्ष्मानालोचयति अथवा सूक्ष्मानालोचयति परमेवं मन्वानः॥१॥-यः किल सूक्ष्मानालोचयति कथं स न बादरान |दोषानालोषयति ॥] 'छन्नं'ति प्रच्छन्नमालोचयति यथाऽऽत्मनैव शृणोति नाचार्यः, भणितं च-“छन्नं तह आलोए जह नवरं अपणा सुणइ ॥” इति, [छन्नं तथालोचयति यथाऽऽत्मनैव शृणोति परं] 'सदाउलय'ति शब्देनाकुलं शब्दाकुल-वृहच्छब्द, तथा महता शब्देनालो चयति यथाऽन्येऽप्यगीतार्थास्ते शृपवन्तीति, अभाणि च-"सद्दाउल बडेणं सद्देणालोय जह अगीयावि बोहेइ ॥" इति [शब्दाकुलं बृहता शब्देनालोचयति यथा अगीतार्था अपि बोधयति ॥] 'बहुजणंति बहवो जना-आलोचनाचार्याः यस्मिन्नालोचने तद्बहुजनं, अयमभिप्राय:-"एकरसालोएत्ता जो आलोए पुणोवि अन्नस्स । ते चेव य अबराहे तं होइ बहुजणं नाम ॥१॥” इति, [एकस्यालोच्य पार्वे यः पुनर-IN न्यस्याप्यालोचयति तानेवापराधान् तद्भवति बहुजनं नाम ।।१॥] अव्यक्तस्य-अगीतार्थस्य गुरोः सकाशे यदालोचनं तत्सम्बन्धादव्यक्तमुच्यते, उक्तं च-"जो य अगीयत्वस्सा आलोए तं तु होइ अव्वतं" इति [यश्चागीतार्थस्यालोचयति तत्तु भवत्यव्यक्तं ॥] 'तस्सेवित्ति ये दोषा आलोचयितव्यास्तत्सेवी यो गुरुस्तस्य पुरतो यदालोचनं स तत्सेविलक्षण आलोचनादोषः, तत्र चायमभिप्रायः आलोचयितु:-"जह एसो मतुल्लो न दाही गुरुगमेय पच्छित्तं । इय जो किलिटूचित्तो दिन्ना आलोयणा तेण ॥१॥" इति [यथैप मतुल्यो (दोषेणेति) न गुरु प्रायश्चित्तं दास्यति इति यः| क्लिष्टचित्तः तेनालोचना दत्ता एव (स्तमित्यर्थः)॥१॥] एतदोषपरिहारिणाऽपि गुणवत एवालोचना देयेति तद्गुणा-19 नाह-'वसहि ठाणेही'त्यादि, एवं अनेन क्रमेण यथाऽष्ट स्थानके तथा इदं सूत्रं पठनीयमित्यर्थे।, कियहूरं यावत्खते
गाथा:
दीप अनुक्रम [९२८]
SaamEairator
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~4044