________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७३३]
प्रत सूत्रांक [७३३]
वृत्ति
गाथा:
श्रीस्थाना- प्रद्वेषः] तथा विमर्श:-शिक्षकादिपरीक्षा, आह च-"वीमंसा सेहमाईणं" इति [शिष्यादीनां परीक्षा] ततोऽपि प्रति-16/१०स्थाना. इसूत्र
पूषेवा-पृथिव्यादिसहाहादिरूपा भवतीति । प्रतिषेवायां चालोचना विधेया, तत्र च ये दोषास्ते परिहार्या इति दर्शना-18 उद्देशः ३
याह-दसेत्यादि, 'आकंप'गाहा, आकम्प्य आवयेत्यर्थः, यदुक्तम्-"वेयावच्चाईहिं पुवं आर्गपइत्तु आयरिए अवगाह
आलोएद कहं मे थोवं वियरिज पच्छित्तं? ॥२॥” इति [वैयावृत्त्यादिभिः पूर्व आचार्यमाकंप्यालोचयति कथं मम स्तोक ना जिना॥४८५॥
प्रायश्चित्तं दद्यात्। ॥१॥] 'अणुमाणइत्ता' अनुमानं कृत्वा, किमयं मृदुदण्ड उतोपदण्ड इति ज्ञात्वेत्यर्थः, अय- न्तरं अनमभिप्रायोऽस्य-यद्ययं मृदुदण्डस्ततो दास्याम्यालोचनामन्यथा नेति, उक्तं च-"किं एस उग्गदंडो मिउदंडो वत्तिान्तं वसूनि
एवमणुमाणे । अन्ने पलिंति थोवं पच्छित्तं मज्झ देहिजा ॥१॥" इति [किमेष उग्रदंडो मृदुदंडो वेत्यनुमायैवं प्रतिषेवा६ अन्यान् आलोचयति मम स्तोकं प्रायश्चित्तं दद्यात् ॥१॥] 'जं विट्ठति यदेव दृष्टमाचार्यादिना दोषजातं त-8 द्याः
देवालोचयति नान्यं दोष, आचार्यरजनमानपरत्वेनासंविग्नत्वादस्येति, उक्तं च-"दिवा व जे परेणं दोसा वियडेइ ते है सू०७२९. |चिय न अक्षे । सोहिभया जाणंतु त एसो एयावदोसो उ ॥१॥" इति, [ये परेण दोषा दृष्टास्तानेव प्रकटयति| 21 | नाम्यान् । शोधिभयात् जानन्तु वा एष एतावद्दोष एव ॥१॥] 'वायरं वत्ति पादरमेवातिचारजातमालोचयति न|| सूक्ष्ममिति, 'सुहुमं वत्ति सूक्ष्ममेव वाऽतिचारमालोचयति, यः किल सूक्ष्ममालोचयति स कथं कादरं सन्तं नालोच-1 यत्येवंरूपभावसम्पादनायाचार्यस्येति, आह च-"बायर बद्धवराहे जो आलोएइ सुहुम नालोए । अहवा सुहुमा लोए। घरमन्नंतो उ एवं तु ॥१॥ जो सुहमे आलोए सो किह नालोय बायरे दोसे?"ति॥ इति [वादरः बृहतोऽपराधान् आलो-टू
CACCOCCALCCAN
दीप अनुक्रम [९२८]
E
aton
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~403~