________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७३३]
प्रत सूत्रांक [७३३]
यद्विधा प्रतिपेवा भवति तद्विधां तां दर्शयन्नाह-दसविहे'त्यादि, प्रतिषेवणा-प्राणातिपाताद्यासेवन, 'दप्प'सिलोगो, दो-बल्गनादि, 'दप्पो पुण वग्गणाईओं [दर्पः पुनर्घल्पनादिकः] इति वचनात् , तस्मादागमप्रतिषिद्धप्राणातिपा ताद्यासेवा या सा दर्पप्रतिषेवणेति, एवमुत्तरपदान्यपि नेयानि, नवरं प्रमादः-परिहासविकथादिः, "कंदप्पाइ पमाओ"| कंदादिः प्रमाद] इति वचनाद्, विधेयेष्यप्रयलो वा, अनाभोगो-विस्मृतिः, एषां समाहारद्वन्द्वस्तत्र, तथा आतुरे-ग्लाने
सति प्रतिजागरणार्थमिति भावः, अथवा आत्मन एवातुरत्वे सति, लुप्तभावप्रत्ययत्वात् , अयमर्थ:-क्षुत्पिपासाव्याधिभिरकाभिभूतः सन् यां करोति, उक्तं च-"पढमबीयदुओ वाहिओ व जं सेव आउरा एसा" इति [क्षुधातृपोपद्रुतो व्याधितो चार ४ यत्सेवते एषा आतुरा] तथा आपत्सु द्रव्यादिभेदेन चतुर्विधासु, तत्र द्रव्यतः प्रासुकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता कालतो दुर्भिक्षं भावतो ग्लानत्वमिति, उक्तं च-"दव्वाइअलंभे पुण चउबिहा आयया होइ" इति [द्रव्याघलाभे पुनः चतुर्विधा आपदो भवन्ति ।] तथा शङ्किते एपणेऽप्यनेषणीयतया "जं संके तं समावजे"[यत्शायेत तत्समापयेत ॥] इति वचनात, सहसाकारे-अकस्मारकरणे सति, सहसाकारलक्षणं चेदम्-"पुव्वं अपासिऊणं पाए छटमि जं पुणो पासे । न चएइ नियत्तेउं पायं सहसाकरणमेयं ॥१॥" इति [ पूर्वमदृष्ट्वा पादे त्यक्ते यत्पुनः पश्यति । न च निवर्तयितुं शक्नोति सहसाकरणमेतत् प्रायः॥१॥] भयं च-भीतिः नृपचौरादिभ्यः प्रद्वेषश्च-मात्सर्य भयप्रद्वेषं तस्माच्च प्रतिषेवा भवति, यथा राजाद्यभियोगान्मार्गादि दर्शयति सिंहादिभयाद्वा वृक्षमारोहति, उक्तं च "भयमभिउग्गेण सीहमाइ वत्ति" अ-13 भियोगेन सिंहादि वा भयं] इह प्रद्वेषग्रहणेन कषाया विवक्षिताः, आह च-"कोहाईओ पओसो"त्ति [क्रोधादिका
गाथा:
१९४
दीप अनुक्रम [९२८]
E
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~402~