________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७३३] + गाथा:
श्रीस्थानाअसूत्र- वृत्तिः
प्रत सूत्रांक [७३३]
॥४८॥
माणाउ मिणे देह" । उत्सेधप्रमाणेन देहं मिनुयात् ] इति वचनात्, शरीरस्यावगाहना-येषु प्रदेशेषु शरीरमवगा |१०स्थाना. सा शरीरावगाहना, सा च तथाविधनद्या(दा)दिपद्मनालविषया द्रष्टव्येति । 'जलचरेत्यादि, इह जलचरा मत्स्याः गर्भजाउद्देशः ३ इतरे च दृश्याः , “मच्छजुयले सहस्स" [मत्स्ययुगले सहनं] मिति वचनात्, एते च किल स्वयम्भूरमण एव भवन्तीति। अवगाह'उरगे'त्यादि उरःपरिसप्पा इह गर्भजा महोरगा दृश्याः , "उरगेसु य गब्भजाईसु"[गर्भजातेपूदकेषु] । इति वचनात्, ना.जिनाएते किल बाह्यद्वीपेषु जलनिश्रिता भवन्ति, 'एवं चेव'त्ति 'दसजोयणसयाई सरीरोगाहणा पन्नत्ते'ति सूत्रं वाच्यमित्यर्थः। न्तरं अनएवंविधाश्चार्था जिनदर्शिता इति प्रकृताध्ययनावतारि जिनान्तरसूत्रं 'सम्भवेत्यादि, सुगम । अभिहितप्रमाणाश्चावगाहना-४
|न्तं वसूनि दयोऽन्येपि पदार्था जिनैरनन्ता दृष्टा इत्यनन्तकं भेदत आह-'दसविहे'त्यादि नामानन्तक-अनन्तकमित्येषा नामभूता है
प्रतिषेवावर्णानुपूर्वी यस्य वा सचेतनादेर्वस्तुनोऽनन्तकमिति नाम तन्नामानन्तकं स्थापनानन्तक-यदक्षादावनन्तकमिति स्थाप्यते,
द्रव्यानन्तक-जीवद्रव्याणां पुद्गलद्रव्याणां वा यदनन्तत्वं, गणनानन्तकं यदेको द्वौ त्रय इत्येवं सहयाता असङ्ख्याता अ-1|सू०७२९. * नन्ता इति सक्यामात्रतया सङ्ख्यातव्यानपेक्षं सङ्ख्यानमात्रं व्यपदिश्यत इति, प्रदेशानन्तकं-आकाशप्रदेशानां यदानन्त्य
मिति, एकतोऽनन्तकमतीताद्धा अनागताद्धा वा, द्विधाऽनन्तकं सर्वाद्धा, देशविस्तारानन्तक एक आकाशपतरः, सर्व-12 विस्तारानन्तक-सर्वाकाशास्तिकाय इति, शाश्वतानन्तकमक्षयं जीवादिद्रव्यमिति । एवंविधार्थाभिधायक पूर्वगतश्रुतमिति Iपूर्वश्रुतविशेषमिहावतारयन् सूत्रद्वयमाह-उपायेत्यादि, उत्पातपूर्व प्रथमं तस्य दश वस्तूनि-अध्यायविशेषाा, अ-IMIMean स्तिनास्तिप्रवादपूर्वं चतुर्थं तस्य मूलवस्तूनामुपरि चूलारूपाणि वस्तूनि चूलावस्तूनि । पूर्वगतादिश्रुतनिषिद्धवस्तूनां साधो-17
गाथा:
७३३
दीप अनुक्रम [९२८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~401~