________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [४०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
५स्थाना० उद्देशः१
जन्सूत्र-
यानि
प्रत
वृत्तिः
॥३०४॥
बेलिपरिपहा सू०४०९
सूत्रांक [४०८]
दीप अनुक्रम [४४२]
** 555555
पाहणाउति उपानही, वालव्यजनी चामरमित्यर्थः, श्रूयते च-"अवणेइ पंच ककुहाणि जाणि रायाण चिंधभू- याणि । खग्गं छत्तोवाणह मउड तह चामराओय ॥१॥" इति, [ख छवं उपानही मुकुट तथा चामराणि पंचापनयति यानि राज्ञः चिह्वभूतानि ॥१॥] अनन्तरोदितककुदयोग्यश्चैयाकादिपत्राजितः सरागोऽपि सन् सत्त्वाधिकत्वाद्यानि वस्तून्यालम्ब्य परीपहादीनपगणयति तान्याह
पंचहिं ठाणेहिं छउमरथे ण दिन्ने परिस्सहोवसग्गे सम्मं सहेजा खमेजा तितिक्खेञा अहियासेज्जा, सं०-उदिनकम्मे खलु अयं पुरिसे उम्मत्तगभूते, तेण मे एस पुरिसे अक्कोसति वा अवहसति वा णिच्छोटेति वा णिभंछेति वा बंधति या रंभति वा उपिच्छे फरेति वा पमारं वा नेति उहवेइ वा वस्थ वा पडिग्गई वा कंपलं या पायपुंछणमछिदति वा विच्छिदति वा भिंदति वा अवहरति वा १, जक्खातिढे खलु अयं पुरिसे, तेणं मे एस पुरिसे अकोसति वा तहेव जाव अवहरति वा २, ममं च णं तम्भववेयणिजे कम्मे उतिने भवति, तेण मे एस पुरिसे अकोसति वा जाव अवहरति वा ३, मर्म च णं सम्ममसहमाणस्स अखममाणस्स अतितिक्खमाणस्स अणधितासमाणस्स किं मन्ने कजति', एगंतसो मे पाये कम्मे कजति ४, ममं च णं सम्म सहमाणस्स जाव अहिवासेमाणस्स किं मन्ने कजति !, एरोतसो मे णिजरा कजति ५, इथेतेहिं पंचदि ठाणेहिं छउमत्थे उदिन्ने परीसहोवसग्गे सम्म सहेजा जाव अहियासेजा। पंचहिं ठाणेहिं केवली उदिने परीसहोषसम्मे सम्म सहेजा जाव अहियासेजा, ०-खित्तचित्ते खलु अतं पुरिसे तेण मे एस पुरिसे अकोसति वा तहेब जाव अवहरति वा १ दित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा०२ जक्खातिढे खलु
॥३०४॥
aam Educatani
~41~