________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७२६]
प्रत
सूत्रांक [७२६]
देशा यस्मिन्नित्यष्टप्रदेशिका, स्वार्थिकप्रत्ययविधानादिति, तत्र चोपरितने प्रतरे चत्वारः प्रदेशा गोस्वनवदितरत्रापि दिाचत्वारस्तथैवेति, 'इमाउत्ति वक्ष्यमाणाः 'दसति चतस्रो द्विप्रदेशादयो बत्तराः शकटोद्धिसंस्थाना महादिशश्चत
एव एकप्रदेशादयोऽनुत्तरा मुक्तावलीकल्पा विदिशा, तथा द्वे चतुष्पदेशादिके अनुत्तरे ऊर्ध्वाधोदिशाविति, 'पबहतिचि प्रवहति प्रभवन्तीत्यर्थः, 'इंदागाहा, इन्द्रो देवता यस्याः सा ऐन्द्री एवमानेयी याम्येत्यादि, विमला वितिमि-|
रत्वादूचंदिशो नामधेयं, तमा अन्धकारयुक्तत्वेन रात्रितुल्यत्वादधोदिशश्चेति । 'लवणस्से'त्यादि, गर्वा तीर्थ-तबागादा-14 * ववतारमार्गो गोतीर्थ, ततो गोतीर्थमिव गोतीर्थ-अवतारवती भूमिः, तद्विरहितं सममित्यर्थः, एतच्च पञ्चनवतियोज
नसहस्राण्याग्भागतः परभागतच गोतीर्थरूपां भूमि विहाय मध्ये भवतीति, 'उदकमाला' उदकशिखा वेलेत्यर्थः | दशयोजनसहस्राणि विष्कम्भतः उच्चैस्त्वेन पोडशसहस्राणीति, समुद्रमध्यभागादेवोत्थितेति, 'सव्वेची'त्यादि, सर्वेऽ-18 पीति पूर्वादिदिक्षु तदाबाच्चत्वारोऽपि 'महापाताला पातालकलशाः वलयामुखकेऊरजूयकईश्वरनामानश्चतु:स्थान
काभिहिताः, क्षुलकपातालकलशव्यवच्छेदार्थ महाग्रहणं, दशदशकानि शतं योजनसहस्राणां लक्षमित्यर्थः, 'खद्वेधेन' टू गाघेनेत्यर्थः 'मूले बुने दशसहस्राणि मध्ये लक्षं, कथं, मूलविष्कम्भावुभयत एकैकप्रदेशवृख्या विस्तर गच्छता वा
एकप्रदेशिका श्रेणी भवति तया, अनेन प्रदेशवृद्धिरुपदर्शिता, अथवा एकप्रदेशिकायाः श्रेण्या अत्यन्तमध्ये, ततोऽN
उपरि च प्रदेशोनं लक्षमित्यर्थः, तथा उपरि, किमुक्तं भवति?-अत आह-'मुखमूले मुखपदेशे, 'कु'त्ति कुख्यानि II भित्तय इत्यर्थः, सर्वाणि च तानि वनमयानि चेति वाक्यं, 'सर्वेऽपीति सप्तसहस्राण्यष्टशतानि चतुरशीत्यधिकानीत्ये-15
SARANASICASANA
दीप
अनुक्रम [९१७]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~392 ~