________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७२६]
प्रत
सूत्रांक [७२६]
श्रीस्थाना- प्रथमद्वितीयौ चक्रवतिराजौ साकेते नगरे विनीताऽयोध्यापर्याये जातौ प्रश्नजितौ च, मघवान् श्रावस्त्यां, सनत्कुमारा- १०स्थाना. सत्र-18
दयश्चत्वारो हस्तिनागपुरे महापद्मो वाणारस्यां हरिषेणः काम्पिल्ये जयनामा राजगृहे इति, न चैतासु नगरीषु क्रमेणैते ४ | उद्देशः३ वृत्तिः राजानो ब्याख्येयाः ग्रन्थविरोधात् , उक्तं च-"जमण विणीय उज्झा सावत्थी पंच हरिधणपुरंमि । वाणारसि कंपिल्ले है। सूक्ष्मादिः
रायगिहे चेव कंपिल्ला ॥१॥" इति, [जन्म विनीताऽयोध्या श्रावस्तीषु पंच हस्तिनापुरे वाराणस्यां कोपिल्ये राजगृहे सू०७२१॥४७९
चैव कोपिल्ये ॥१॥] अप्रव्रजितचक्रवर्तिनी तु हस्तिनागपुरकाम्पिल्ययोरुत्पन्नाविति, ये च यत्रोपन्नास्ते तत्रैव प्रन-5 ७२६ जिता इति, इदमावश्यकाभिप्रायेण व्याख्यातं, निशीथभाष्याभिप्रायेण तु दशस्वेतासु नगरीषु द्वादश चक्रिणो| जाताः, तत्र नवस्वेकैका एकस्यां तु त्रय इति, आह च-"चंपा महुरा वाणारसी य सावस्थिमेव साकेयं । हथिण-10 पुरकपिल मिहिलाकोसविरायगिह ॥१॥संती कुंथू य अरो तिन्निवि जिणचक्ति एकहिं जाया। तेण दस होति जत्थ व केसव जाया जणाइन ॥३॥" ति, [चंपा मथुरा बाणारसी च श्रावस्ती एव साकेत हस्तिनापुरं कांपिन्य मिथिला कोशांबी राजगृहं ॥१॥ शान्तिः कुन्धुश्चारखयो जिनचक्रिणः एकत्र जाताः तेन दश भवति यत्र वा केशवा जाता जनाकीर्णाः॥२॥ मन्दरो-मेरु, 'उवहेणन्ति भूमावरगाहतः, 'विष्कम्भेण' पृथुत्वेन 'उपरि'पण्डकवनप्रदेशे दशशतानि सहस्रमित्यर्थः, दशदशकामि शतमित्यर्थः, केषां -योजनसहस्राणां, लक्षमित्यर्थः, ईदृशी च भणितिर्दशस्थानकानुरोधात् , 'सर्वाग्रेण' सर्वपरिमाणत इति 'उवरिमहेडिल्लेसु'त्ति उपरितनाधस्तनयोः क्षुल्लकातरयो, सर्वेषां ॥४७९॥ मध्ये तयोरेव लघुत्वात् , तयोरध उपरिच प्रदेशान्तरवृद्ध्या वर्द्धमानतरत्वालोकस्येति, 'अट्ठपएसिए'त्ति अष्टी म-18
+5954545645
KALARSA
दीप
अनुक्रम [९१७]
k
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~391~