________________
आगम
(०३)
प्रत
सूत्रांक
[७२६]
दीप
अनुक्रम [९१७]
in Educati
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [७२६]
स्थान [१०],
गङ्गासूत्रादिकं कुण्डलसूत्रावसानं क्षेत्रप्रकरणमाह, कण्ठ्यश्वेदम्, नवरं गङ्गां समुपयान्ति दशानामाद्याः पञ्च इतराः सिन्धुमिति, एवं रक्तासूत्रमपि नवरं यावत्करणात् 'इंदसेणा वारिसेण'ति द्रष्टव्यमिति । 'रायहाणीओ'त्ति राजा धीयते विधीयते अभिषिच्यते यासु ता राजधान्यः- जनपदानां मध्ये प्रधाननगर्यः, 'चंपा' गाहा, चम्पानगरी अङ्गजनपदेषु मथुरा सूरसेन देशे वाराणसी काश्यां श्रावस्ती कुणालायां साकेतमयोध्येत्यर्थः कोशलेषु जनपदेषु, 'हत्थिणपुरं ति नागपुरं कुरुजनपदे काम्पिल्यं पाञ्चालेषु मिथिला विदेहे कोशाम्बी वत्सेषु राजगृहं मगधेष्विति, एतासु किल साधवः उत्सर्गतो न प्रविशन्ति तरुणरमणीयपण्यरमण्यादिदर्शनेन मनःक्षोभादिसम्भवात् मासस्यान्तर्द्विखिर्वा प्रविशतां त्वाज्ञादयो दोषा इति एताश्च दशस्थानकानुसारेणाभिहिता न तु दशैवैताः अर्द्धपडिशतावार्थजनपदेषु पşिशतेर्नगरीणामुक्तत्वादिति, अयं च न्यायोऽन्यत्र ग्रन्थे तेषु तेषु प्रायश्चित्तादिविचारेषु प्रसिद्ध एवेति व्याख्यातं च दशराजधानीग्रहणे शेषाणामपि ग्रहणं निशीथ भाष्ये, यदाह - "दसरायहाणिगहणा सेसाणं सूयणा कया होह । मासस्संतो दुगतिग ताओं अइंतंमि आणाई ॥ १ ॥ दोषाश्चेह - "तरुणावेसित्थिविवाह रायमाईसु होइ सइकरणं । आउजगीयसद्दे इत्थी - सद्दे य सवियारे ॥ २ ॥” इति । [ दशराजधानीग्रहणाच्छेषाणां सूचना कृता भवति मासान्तर्द्विः त्रिः ताः प्रविशत आज्ञादि ॥ १ ॥ तरुणा वेश्यास्त्री विवाहरागा (राजा) दिषु भवति स्मृतिकरणं आतोद्यगीतशब्दे खीशब्दे च सविकारे ॥ १ ॥ ] 'एताखिति अनन्तरोदितासु दशस्वार्थ नगरीषु मध्ये अन्यतरासु कासुचिदश राजानः चक्रवर्त्तिनः प्रत्रजिता |इत्येवं दशस्थानकेऽवतारस्तेषां कृतः, द्वौ च सुभूमब्रह्मदत्ताभिधानी न प्रत्रजितौ नरकं च गताविति, तत्र भरतसगरी
Far Far & Private On
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३] अंग सूत्र [०३]
~390~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः