________________
आगम
(०३)
प्रत
सूत्रांक
[७२४]
दीप
अनुक्रम [९१५]
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ४७८ ॥
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [७२४]
स्थान [१०],
उद्देशक [-],
ucation intamations
दस बावीसे जोयणसते विक्खंभेणं पं० (सू० ७२४) सब्वेवि णमंजणगपव्वता दस जोयणसयाइमुब्वेहेणं मूले दस जोयणसहस्साई विक्संभेणं उवरिं दस जोयणसत्ताई चिक्खंभेणं पन०, सब्वेवि णं दहि मुहपव्वता दस जोयण सताई उव्येणं सव्वत्यसमा पलासंठाणसंठिता दस जोयणसहस्साई विक्संभेणं पं०, सब्वेवि णं रतिकरगपव्वता दस जोवसवाई उद्धं उच्चतेणं दसगाउयसत्ताएं उब्वेहेणं सव्वत्थसमा झरिसंठिता दस जोयणसहस्लाई विक्संभेणं पं० (सू० ७२५) रुयगवरे णं पव्वते दस जोयणसवाई उब्बेद्देणं मूले दस जोयणसहस्साई विक्संभेणं उबरिं दस जोयणसताई विक्खमेणं पं० । एवं कुंडलवरेवि ( सू० ७२६ )
'दस सुमेत्यादि, प्राणसूक्ष्मं - अनुद्धरितकुन्थुः पनकसूक्ष्मं उल्ली यावत्करणादिदं द्रष्टव्यं, बीजसूक्ष्मं त्रीह्यादीनां नखिका हरितसूक्ष्मं भूमिसमवर्ण तृणं पुष्पसूक्ष्म-वटादिपुष्पाणि अण्डसूक्ष्मं - कीटिकाद्यण्डकानि लयनसूक्ष्मं कीटि| कानगरादि स्नेहसूक्ष्मं अवश्या यादीत्यष्टम स्थानकभणितमेव इदमपरं गणितसूक्ष्मं - गणितं सङ्कलनादि तदेव सूक्ष्मं सूक्ष्म- ४तिकरा रुबुद्धिगम्यत्वात् श्रूयते च वज्रांतं गणितमिति, 'भङ्गसूक्ष्मं' भङ्गा-भङ्गका वस्तुविकल्पास्ते च द्विधा स्थानभङ्गकाः क्रमभ झकाच, तत्राद्या यथा द्रव्यतो नामैका हिंसा न भावतः १ अन्या भावतो न द्रव्यतः २ अन्या भावतो द्रव्यतश्च ३ अन्या न भावतो नापि द्रव्यतः ४ इति, इतरे तु द्रव्यतो हिंसा भावतश्च १ द्रव्यतोऽन्या न भावतः २ न द्रव्यतोऽन्या ४ भावतः ३ अन्या न द्रव्यतो न भावतः ४ इति तलक्षणं सूक्ष्मं भङ्गसूक्ष्मं, सूक्ष्मता चास्य भजनीयपदबहुले गहनभावेन सूक्ष्मबुद्धिगम्यत्वादिति । पूर्वं गणितसूक्ष्ममुक्तमिति तद्विषयविशेषभूतं प्रकृताध्ययनावतारितया जंबुद्दीवेत्यादि
Für For Pr
१० स्थाना.
उद्देशः ३ धातकीमेरुः वृत्तवैताढ्यः क्षेत्राणि मानुषोत्तरः
अञ्जनद
धिमुखर
~389~
चककुण्डलौ सू० ७२१७२६
॥ ४७८ ॥
www.g
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [ ०३] अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते