________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७२६]
श्रीस्थाना-
सूत्रवृत्ति : ॥४०॥
प्रत सूत्रांक [७२६]
16
सङ्ख्याः वलका महदपेक्षया, उद्वेधेन मध्यविष्कम्भेण च सहस्र, मूले मुखे च विष्कम्भेण शत, कुज्यवाहल्येन प १० स्थाना. दश । 'धायई' इत्यादि, 'मंदर'त्ति पूर्वापरौ मेरू, तत्स्वरूपं सूत्रसिद्ध, विशेष उच्यते-"धायइसंडे मेरू चुलसीइसहस्स उद्देशः ३ ऊसिया दोवि । ओगाढा य सहस्सं होति य सिहरमि विच्छिन्ना ॥१॥ मूले पणनउइसया चउणउइसया य होति घर-1 सूक्ष्मादिः प्राणियले" इति, [धातकीखंडे मेरू चतुरशीतिसहस्राणि उच्छ्रिती भवतः सहस्रमवगाढी शिखरे च विस्तीणों द्वावपि भवतः सू०७२१|॥१॥ पंचनवतिशतानि मूले चतुर्नवतिशतानि धरणितले च भवतः॥] सर्वेऽपि वृत्तवैताव्यपर्वताः विंशतिः प्रत्येक
७२६ पञ्चसु हैमवतैरण्यवतहरिवर्षरम्यकेष्वेषां शब्दावतीविकटावतीगन्धावतीमालवपर्यायाख्यानां भावादिति, वृत्तग्रहणं दी-1 वैताठ्यव्यवच्छेदार्थमिति, मानुषोत्तरश्चक्रवालपर्वतः प्रतीतः, अञ्जनकाश्चत्वारो नन्दीश्वरद्वीपवर्तिनः, दधिमुखाः प्रत्येकमजनकानां दिक्कतुष्टयव्यवस्थितपुष्करिणीमध्यवर्तिनः षोडशेति, रतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः चत्वा-12 | रचतु:स्थानकाभिहितस्वरूपाः । रुचको-रुचकाभिधानत्रयोदशद्वीपवती चक्रवालपर्वतः । कुण्डल:-कुण्डलाभिधान एकादशद्वीपवर्ती चक्रवालपर्वत एव, 'एवं कुण्डलवरेऽवी'त्यनेनेह कुण्डलवर उद्वेधमूलविष्कम्भोपरिविष्कम्भ रुचकवरपर्वतसमान उक्को, द्वीपसागरप्रज्ञत्यां त्वेवमुक्तः-"दस चेव जोयणसए बावीसे वित्थडो उ मूलंमि । चत्तारि जोयणसए चउवीसे वित्थडो सिहरि ॥१॥" इति [द्वाविंशत्यधिकानि दशयोजनशतानि मूले विस्तृतः चतुस्त्रिंशदधिकानि ॥४८॥ चतुर्योजनशतानि शिखरे विस्तृतः (कुंडलवरः) अत्र तुल्यं ॥१॥] रुचकस्यापि, तत्राय विशेष उक्त-मूलविष्कम्भोट
दीप
अनुक्रम [९१७]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~393~