________________
आगम
(०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [४०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
प्रत
सूत्रांक [४०५]
दीप अनुक्रम [४३९]
वानीकं पादातानीकं पीठानीक-अश्वसैन्यं, पादातानीकाधिपतिः पदातिरेवोत्तमः, अश्वराजा-पानावा, एषम- ५ स्थाना 12न्येऽपि, 'दाहिणिलाण'ति सनत्कुमारब्रह्मशुक्रानतारणानां, 'उत्तरिल्लाण'ति माहेन्द्रलान्तकमहन रणताच्युनाना- उद्देशा१ वृत्तिः
मिति, इह च दाक्षिणात्याः सौधर्मादयो विषमसङ्ख्या इति विषमसङ्घयत्वं शब्दस्य प्रवृत्तिनिमित्तीकृत्य ब्रह्मलोकशुकी दायिक
क्षिणात्यावुक्ती, समसङ्ख्यत्वं तु प्रवृत्तिनिमित्तीकृत्य लान्तकसहस्रारावुत्तराविति, तथा देवेन्द्रस्तचाध्ययनाभिधानप्रकीर्ण-1 ॥३०३॥
कश्रुत इव द्वादशानामिन्द्राणां विवक्षणादारणस्येत्यायुक्तमिति सम्भाव्यते, अन्यथा चतुषु द्वावेवेन्द्रावत आरण त्येत्या-131 द्यनुपपन्नं स्वादिति । इहानन्तरं देवानां वक्तव्यतोक्ता, दुष्टाध्यवसायस्य च प्राणिनस्सद्गातस्थित्यादिप्रतिघातो भवतीति । तनिरूपणायाह
सू०४०६. पंचविधा पडिहा पं० २०-गतिपडिहा ठितीपडिहा बंधणपडिहा भोगपडिहा बलवीरितपुरिमवारपरकमपडिहा (सू०४०६) पंचविधे आजीविते पं० २०-जातिआजीवे कुलाजीवे कम्माजीवे सिपाजीवे लिंगाजीवे (सू० ५०७) पंच रातफकुहा पं० ०-खरगं छत्वं उपफेसं उपाणहाओ वालवीअणी (सू०४०८) 'पंचविहा पडिहे त्यादि सुगम, नवरं 'पडिह'त्ति प्राकृतत्वात् उप्पा इत्यादिवत्प्रतिघातः प्रतिहरनामेत्यर्थः, तत्र गतेः-देवगत्यादेः प्रकरणाच्छुभायाः प्रतिधातः-तमाप्तियोग्यत्वे सति विकर्माकरणादप्राप्तिगतिप्रतिघातः, प्रत्रश्यादिपरि. पालनता प्राप्तव्यशुभदेवगतेर्नरकप्राप्ती कण्डरीकस्येवेति, तथा स्थितेः-शुभदेवगतिप्रायोग्यकर्मणां बड़व प्रतिघात स्थितिप्रतिघाता, भवति चाध्यवसायविशेषारिस्थतेः प्रतिघातो, यदाह-“दीहकालठिइयाओ इसकालठियाओ पकरेइ"I
54251545455E
४०८
CAMEducaton
~39