________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [१], मूलं [४०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [४०४] दीप अनुक्रम [४३८]
कुंजराणिताधिपई दामट्टी उसमाणिताधिपती माढरो रधाणिताधिपती, ईसाणस्स णं देविंदस्स देवरलो पंच संगामिया अणिता जाव पायत्ताणिते पीढाणिए कुंजराणिए उसमाणिए रधाणिते, लहुपरजमे पायत्ताणिताधिवती महावाऊ आसराया पीढाणियाहिबई पुष्फदते हस्थिराया कुंजराणियाहिवती महादामड़ी उसभाणियाहिबई महामावरे रथाणिवाहियती, जधा समस्स तहा सम्वेसि दाहिणिलाणं जाव आरणस्स जधा ईसाणस्स तहा सम्बोस उत्सरिलाण जाव अभुतस्स (सू०४०४) सपारस णं देविदस्स देवरत्नो अभंतपरिसाए देवाणं पंच पलिओषमाई ठिती पं०, ईसाणरस देविंदस्स देवरो अ.
भंतरपरिसाते देवीणं पंच पलिओबमाई ठिती पं०, (स०४०५) सुगमश्चार्य, नवरं ज्योतींषि-बिमानविशेषास्तेषु भवा ज्योतिष्का इति, तथा दीव्यन्ति-क्रीडादिधर्मभाजो भवन्ति दीव्यन्ते वा-स्तूयन्ते ये ते देवाः, भव्या-भाविदेवपर्याययोग्या अत एव द्रव्यभूताः ते च ते देवाश्चेति भव्यद्रव्यदेवाः-वैमानिकादि ४, देवत्वेनानन्तरभवे ये उत्पत्स्यन्त इत्यर्थः, नराणां देवा नरदेवाश्चक्रवर्तिन इत्यर्थः, धर्मप्रधाना देवा धर्म-| देवा:-चारित्रवन्तो देवानां मध्ये अतिशयवन्तो देवाः देवाधिदेवाः-अर्हन्तः भावदेवा-देवायुष्काद्यनुभवन्तो वैमानिकादयः ४ इत्यर्थः । 'परितारण'त्ति वेदोदयप्रतीकारः, तत्र स्त्रीपुंसयोः कायेन परिचारणा-मैथुनप्रवृत्तिः कायपरिचा
रणा ईशानकल्पं यावद् , एवमन्यत्रापि समासः, नवरं स्पर्शेन तदुपरि द्वयोः ४ रूपेण द्वयोः ६ शब्देन द्वयो ८ मनसा &चतुर्यु १२ अवेयकादिषु परिचारणैव नास्तीति । 'सावामिकाणि' सङ्घामप्रयोजनानि, एतच्च गान्धर्वनाव्यानीकयोयंव
च्छेदार्थ विशेषणमिति, अनीकाधिपतयः-सैन्यमध्ये प्रधानाः पदात्यादयः, एवं पदातीना-पत्तीनां समूहः पादातं तदे
~38~