________________
आगम
(०३)
प्रत
सूत्रांक
[७१५]
दीप
अनुक्रम [९०२]
श्रीस्थाना
सूत्रवृत्तिः
॥ ४७७ ॥
Educat
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [७१५]
स्थान [१०],
पाश्रयस्य- वसतेरन्तः - मध्ये वर्त्तमानमदारिकं मनुष्यादिसत्कं शरीरकं यद्युद्भिन्नं भवति तदा हस्तशताभ्यन्तरेऽस्वाध्यायिकं भवति, अधानुद्भिन्नं तथापि कुत्सितत्वादाचरितत्वाच्च हस्तशतं वर्ज्यते, परिष्ठापिते तु तत्र तत्स्थानं शुद्धं भवतीति । पञ्चेन्द्रियशरीरमस्वाध्यायिकमित्यनन्तरमुक्तमिति पञ्चेन्द्रियाधिकारात्तदाश्रितसंयमासंयम सूत्रे गतार्थे । संबमासंयमाधिकारात् तद्विषयभूतानि सूक्ष्माणि प्ररूपयन्नाह -
दस सुदुमा पं० तं०—पाणसुडुमे पणगमुहुये जाव सिणेहसुदुमे गणियसुहुमे अंगसुदुमे ( सू० ७१६ ) जंबूमंदिरखाहि
गंगासिंधुमहानदीओ दस महानतीओ समप्पेति, तं० जणा १ सरऊ २ आवी ३ कोसी ४ मही ५ सिंधू ६ विच्छा ७ विभासा ८ एरावती ९ चंद्रभागा १० | जंबूमंदरउत्तरेणं रत्तारत्तवतीओ महानंदीओ दस महानदीओ समपेंति, तं० किण्हा महाकिण्हा नीला महानीला तीरा महातीरा इंदा जाव महाभोगा ( सू० ७१७) जंबुद्दीवे २ भरद्दबासे दस रायहाणीओ पं० [सं० - चंपा १ महरा २ वाणारसी ३ य सावत्थी ४ तहत सातैतं ५ । इत्थिणउर ६ कंपिल्लं ७ महिला ८ कोसंवि ९ रायगि १० ॥ १ ॥ एवासु णं दसरायहाणीसु दस रायाणो मुंडा भवेत्ता जाव पब्बविता, सं०-भरहे सगरो मघवं सणकुमारो संती कुंथू अरे महापउमे हरिसेणो जयणामे (सू० ७१८) जंबुद्दीवे २ मंदरे पब्ब दस जोयणसयाई उब्वेहेणं धरणितले दस जोयणसहस्साहं विक्खंभेणं उबरिं दसजोयणसयाई विक्खंभेणं दसदसाइं जोयणसहस्साइं सब्बग्गेणं पं० ( सू० ७१९ ) जंबुद्दीबे २ मंदरस्स पब्बयस्स बहुमज्झदेसभागे इमीसे रयणप्पभाते पुढवीते उबरिमट्टितेसु सुगपतरेसु, एत्थ जमट्ठपतेंसिते रुयगे पं० जओ णमिमातो इस दिसाओ पवईति,
Für Frau Use On
१० स्थाना.
उद्देशः ३ सूक्ष्माणि
नद्यः रा
जधान्यः मेरुः रुचकादिः सू० ७१६७२०
~ 387 ~
॥ ४७७ ॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते