________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७१५]
29-96-9-
प्रत सूत्रांक [७१५]
तस्या एव रात्रेः शेष परिहरन्ति, सूर्यग्रहणे तु तद्दिनशेष परिहत्यानन्तरं रात्रिमपि परिहरन्तीति, आह च-"आइन्नं दिणमके सोच्चिय दिवसो व राई य ।" इति [आचीर्ण दिनमुक्ते स एव दिवसः रात्रि ॥ चन्द्रसूर्योपरागयोश्चौदारिकत्वं सातदिमानप्रथिवीकायिकापेक्षयाऽवसेयमान्तरीक्षकत्वं तु सदपि न विवक्षितं, आन्तरीक्षवेनोकेभ्य आकस्मिकेभ्य उल्का-18
दिभ्यश्चन्द्रादिविमानानां शाश्वतत्वेन विलक्षणत्वादिति, 'पडणे'त्ति पतन-मरणं राजामात्यसेनापतिप्रामभोगिकादीनां, मातन्त्र यदा दण्डिका कालगतो भवति राजा वाऽन्यो यावन्न भवति तदा सभये निर्भये वा स्वाध्यायं वर्जयतीति निर्भय-12
श्रवणानन्तरमप्यहोरात्र वर्जयन्तीति ग्राममहत्तरेऽधिकारनियुक्त बहुस्वजने वा शय्यातरे वा पुरुषान्तरे वा सप्तगृहाभ्यन्तरमृतेऽहोरात्रं स्वाध्यायं वर्जयन्ति शनैर्वा पठन्ति, निर्दुःखा एत इति गहीं लोको मा कादिति, आह च-"मय- हर पगए बहुपक्खिए य सत्तघर अंतर मयंमि । निहुक्खत्ति य गरहा न पढंति सणीयगं वावि ॥१॥" इति [महत्तरे प्रगते बहुपाक्षिके च (शय्यातरे वा) सप्तगृहाभ्यन्तरे मृते निर्दुःखा इति गहेति न पठन्ति शनैवों ॥ १ ॥] तथा ४ 'राघवुग्गहे'त्ति राज्ञां सङ्ग्राम उपलक्षणत्वात्सेनापतिग्रामभोगिकमहत्तरपुरुषस्त्रीमलयुद्धान्यस्वाध्यायिक, एवं पांशुपि
टादिभण्डनान्यपि, यत एते प्रायो व्यन्तरबहुलास्तेषु प्रमत्तं देवता छलयेन्निर्दुःखा एत इत्युडाहो वाऽप्रीतिकं वा भवे-12 |दित्यतो यद्विग्रहादिकं यचिरकालं यस्मिन् क्षेत्रे भवति तत्र विग्रहादिके तावत्कालं तत्र क्षेत्रे स्वाध्यायं परिहरन्तीति, उक्तं च "सेणाहिव भोइय मयहरे य सिथिमल्लयुद्धे य । लोहाइभंडणे वा गुज्झग उड्डाह अचियत्तं ॥१॥ इति,K [ सेनाधिपभोजिकमहत्तराणां पुस्त्रियोर्मलानां युद्धे च पांशुपिष्टादिभंडने वा गुह्यका उड्डाहो ऽप्रीतिश्च ॥१॥] तथो
9-964-96496-9929
दीप
अनुक्रम [९०२]
Edito!
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~386~